SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ आगम (०६) [भाग-१२] “ज्ञाताधर्मकथा” – अंगसूत्र-६ (मूलं+वृत्ति:) श्रुतस्कन्ध: [१] ----------------- अध्ययनं [८], ----------------- मूलं [६९,७०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [६९,७०] दीप ज्ञाताधर्म- यस तत्तथा, उत्रासनक-भयंकर विशालबदो-विस्तीरस्थल विशालकुक्षि-विस्तीर्णोदरदेश एवं प्रलम्क्युक्षि पहसिक- मल्या कथानम्, पयलियपपडियात ति प्रहसितानि-हसितुमारब्धानि प्रचलितानि च स्वरूपात् प्रवलिकानि वा-प्रजातकलीकानि अपति- यने चन्द्र तानि च-प्रकर्षण रवीभूतानि मात्राणि यख तत्तथा, वाचनान्तरे 'विगयभुग्गभुमयपहसियपयलियपयडियफुलिंगख- च्छायनूप॥१३७॥ ज्जोयदित्तचक्खुराम ति पाठः, तत्र विकृते मने भ्रवौ प्रहसिते च प्रचलिते प्रपतिते यस स्फुलिङ्गक्त् खद्योतकवच्छ दीक्ष-1 स्यागमः अथूरामश्च यस्य तत्तथा, "पणचमाण'मित्यादि विशेषणपश्चकं प्रवीतं, 'नीलुप्पलें त्वादौ गवलं-महिषम अक्सी-मालव-18 अरहन्नककदेशप्रसिद्धो धान्यविशेषः, 'खुरहारंति क्षुरस्येव धारा यस स तथा तमसिं-खङ्ग, क्षुरो अतितीक्ष्णधारो मवत्यन्यया केशा-8 वृत्तं च सू. नाममण्डनादिति क्षुरेणोपमा खगधारायाः कृतेति, अभिमुखमापतत् पश्यन्ति सर्वेऽपि सांयात्रिकाः, त्राहमकवर्जा यत् कुर्वन्ति र नदर्शयितुमुक्तमेक पिशाचस्वरूपं स विशेष तेषां तदर्शनं चानुक्दनिदमाह-तए णमित्यादि, ततस्ते अर्हनकवर्जाः सांगात्रिकाः पिशाचरूप बक्ष्यमाणविशेषगं पश्यन्ति, दृष्ट्वा च बहूनामिन्द्रादीनां बहून्युफ्याचितशतान्युपयाचितवन्तस्तिष्ठन्तीति । | समुदायाः, अथवा 'तए प्रति 'अरहनावजा इत्यादि गमान्तरं 'आगासदेवयाओ नचंति इलोऽनन्तरं द्रष्टव्यम्, 8| अत एव वाचनान्तरे नेदुमुपलभ्यते, उपलभ्यते चैवम्-अभिमुहं आवयमाणं पासंति, तर ते अरहनामवजा नावा वाणियगा भीया' इत्यादि, तत्र 'तालपिसायंति तालवृक्षाकारोक्तिदीर्घवेन पिशाचः तालपिशाचः तं, विशेषणदर्य प्रापि, १३७॥ 'फुट्टसिरति स्फुटितम् वचन्मलेन चिकीर्ण शिर इनि-शिरोजातवान् केशा यख स तथा तं अमरनिकरवत् वरमापराशिक्त् माहपाच कालको कास तथा तं भूतमेघवर्ण तथैव, सूर्पमिव-धान्यशोधकमाननविशेषवद नखा यस स मूर्पनखा के, 'फाल अनुक्रम [८७,८८] 29300aeeeeeeeee अङ्गच्छाय-नृपः, तस्य वर्णनं ~2840
SR No.035012
Book TitleSavruttik Aagam Sootraani 1 Part 12 Gyatadharmkatha Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages522
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size113 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy