SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ आगम (०६) [भाग-१२] “ज्ञाताधर्मकथा” – अंगसूत्र-६ (मूलं+वृत्ति:) श्रुतस्कन्ध: [१] ----------------- अध्ययनं [८], ----------------- मूलं [६९,७०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: शताधर्म- se प्रत सूत्रांक [६९,७०] ॥१६॥ दीप हे भ्रातः! हे मातुल ! हे भागिनेय ! भगवता समुद्रेण अभिरक्ष्यमाणा यूयं जीवत, भद्रं च 'भेत्ति भवतां भवखिति गम्यते, मङ्ख्यध्यपुनरपि लब्धार्थान् कृतकार्यान् अनधान् समग्रान् , अनघत्व-निर्दूषणतया समग्रवम्-अहीनधनपरिवारतया, निजकं गृहं 'हवं' तियने चन्द्रशीघ्रमागतान् पश्याम इतिकला-इत्यभिधाय 'सोमाहिति निर्विकारलात् 'निद्धाहिति सस्नेहसात् 'दीहाहिति दूरं यावदबलोकनात् 'सप्पिवासाहिति सपिपासाभिः पुनदर्शनाकासावतीभिर्दर्शनातृप्ताभिर्वा 'पप्पुयाहिति प्रप्लुताभिः अश्रुजला-स्यागमः द्राभिः 'समाणिएसु'त्ति समापितेषु दत्तेषु नावीति गम्यते सरसरक्तचन्दनस्य दईरेण-चपेटाप्रकारेण पञ्चाङ्गुलितलेषु हस्त-15 अरहनककेष्वित्यर्थः, 'अणुक्खित्तंसी ति अनूरिक्षते-पश्चादुत्पाटिते धूप पूजितेषु समुद्रवातेषु नौसांयात्रिकप्रक्रियया समुद्राधिषदेवपा- वृत्तं च सू, देषु वा 'संसारियासु वलयवाहासु'त्ति स्थानान्तरादुचितखाननिवेशितेषु दीर्घकाष्ठलक्षणबाहुषु आवल्लकेविति सम्भाव्यते, | तथा उच्छ्रितेषु-ऊद्धीकृतेषु सितेषु ध्वजापु-पताकाग्रेषु पटुभिः पुरुषः पटु वा यथा भवतीत्येवं प्रवादितेषु तूर्येषु जयिकेषु-| |जयावहेषु सर्वशकुनेपु-बायसादिषु गृहीतेषु राजवरशासनेषु- आज्ञासु पट्टकेषु वा प्रक्षुभितमहासमुद्रवभूतमिव तदात्मकमिव ते प्रदेशमिति गम्यते 'तओ पुस्समाणवो बकमुयाहुति ततोऽनन्तरं मागधो मङ्गलवचनं ब्रवीति म इत्यर्थः, तदेवाह-सर्वपामेव 'भे' भवतामथेसिद्धिर्भवतु, उपस्थितानि कल्याणानि प्रतिहतानि सर्वपापानि-सर्वविधाः, 'जुत्तो ति युक्तः 'पुष्यो । नक्षत्रविशेषः चन्द्रमसा इहावसरे इति गम्यते, पुष्यनक्षत्रं हि यात्रायां सिद्धिकर, यदाह-"अपि द्वादशमे चन्द्रे, पुष्यः सर्वो- ॥१६॥ थेंसाधन" इति, मागधेन तदुपन्यस्तै, विजयो मुरविंशतो मुहर्तानां मध्यात , अयं देशकाला-एष प्रस्तावो गमनसेति | गम्यते 'वके उदाहिए'त्ति वाक्ये उदाहते हटतुष्टाः कर्णधारो-निर्यामकः कुक्षिधारा-नौपार्थनियुक्तकाः आवेल्लकवाहकादयः अनुक्रम [८७,८८] ON SAREauraton intimational अङ्गच्छाय-नृपः, तस्य वर्णनं ~282
SR No.035012
Book TitleSavruttik Aagam Sootraani 1 Part 12 Gyatadharmkatha Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages522
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size113 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy