________________
आगम (०६)
[भाग-१२] “ज्ञाताधर्मकथा"
श्रुतस्कन्ध: [१] ----------------- अध्ययनं [८], ----------------- मूलं [६९,७०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत
सूत्रांक [६९,७०]
दीप अनुक्रम [८७,८८]
विमाणे सभाए सुहम्माए धरणं देवाणं ममगते महया सद्देणं आतिक्खति ४ एवं खलु जंबूद्दीवेरभारहे वासे चपाए नपरीए अरहाए सम० अहिगयजीवाजीवे नो खलु सका केणति देवेण वा दाणवण वा णिग्गंधाओं पावयणाओ चालित्सए वा जाव विपरिणामेत्तए था, तते णं अहं देषाणु ! सकस्स णो एयमई सहहामि तते णं मम इमेयारूवे अन्भथिए ५ गच्छामिण अरहन्नयस्स अंतियं पाउन्भवामि जाणामि ताव अहं अरहन्नगं किंपियधम्मे णो पियधम्मे ? दधम्मे नो दढधम्मे? सीलवयगुणे किं चालेति जाव परिचपति णो परिपचयतित्तिकट्ट, एवं संपेहेमि २ ओहिं पउंजामि २ देवाणु !
ओहिणा आभोएमि २ उत्तरपुरच्छिमं २ उत्तरविउत्वियं० ताए उकिटाए जेणेव समुद्दे जेणेव देवाणुप्पिया तेणेव उबागच्छामि २ देवाणु उबसग्गं करेमि, नो चेव णं देवाणुप्पिया भीया वा०, तं जपणं सके देविंद देवराया वदति सचेणं एसमढे तं दिट्टेणं देवाणुप्पियाणं इड्डी जुई जसे जाव परकमे लद्धे पत्ते अभिसमन्नागए तं खामेमि गं देवाणु खमंतु मरहंतु णं देवाणुप्पिया! णाइभुजो २ एवंकरणयाएत्तिकह पंजलिउडे पायवडिए एयमढविणएणं भुजो २ खामेह २ अरहन्नयस्स दुवे कुंडलजुयले दलयति २ जामेव दिसिं पाउम्भूए तामेव पडिगए (सूत्रं १९) तते णं से अरहन्नए निरुवसग्गमितिकट्ठ पडिम पारेति, तए णं ते अरहन्नगपामोक्खा जाच वाणियगा दक्खिणाणुकलेणं चारणं जेणेच गंभीरए पोयपणे तेणेव उवागच्छति २ पोयं लंबेंति २सगडसागर्ड सज्जेंति २तं गणिर्म ४ सगडि.
SAREastatinintennational
अङ्गच्छाय-नृपः, तस्य वर्णनं
~279