SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ आगम (०६) [भाग-१२] “ज्ञाताधर्मकथा" श्रुतस्कन्ध: [१] ----------------- अध्ययनं [८], ----------------- मूलं [६९,७०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: जाताधर्म टमड्यध्य कथानम्. यने चन्द्र प्रत सूत्रांक [६९,७०] ॥१३५॥ च्छायनृपस्थागमा अरहनक वृत्तं च सू दीप अनुक्रम [८७,८८] संकामेति २ सगडी. जोएंति २ जेणेव मिहिला तेणेव उवा २ मिहिलाए रायहाणीए बहिया अग्गुजाणंसि सगडीसगडं मोएइ २ मिहिलाए रायहाणीए तं महत्थं महम्यं महरिहं विउल रायरिहं पाहुडं कुंडलजुपलं च गेण्हंति २ अणुपषिसंति २ जेणेव कुंभए तेणेव उवा०२ करयल० तं महत्वं विषं कुंडलजुयलं उवणेति २ तते गं कुंभए तेसिं संजसगाणं जाव पहिच्छाइ २ मल्ली विदेहवररायक सहावेतिरतं दिवं कुंडलजुपलं मल्लीए विदेहवररायकन्नगाए पिणद्धति २ पडिविसबेति, लते णं से कुंभए राया ते अरहनगपामोक्खे जाव वाणियगे विपुलेणं असणवस्थगंध जाव खस्सुणी पियरति २ रायमग्गमोगादेइ बाबासे वियरति पडिविसजेति, लते णं अरहन्नगसंजत्तगा जेणेकरापमम्ममोगाडे आवासे तेणेव उबागच्छति र अंडक्वहरणं करेंति २ पडिभंडं गेहति २ समडी भरेंति जेणेब बंभी रए पोयपट्टणे तेषेव २ पोतवहणं सशति २ भंडं संकामेति दक्षिणाणु० जेणेव चंपा पोयटाणे तेणेव पोपं लंबेतिर सगडी सति २ तं गणिम ४ सगही संकामेति र जाक महत्थं पाहुडं दिवं च कुंडलजुयल मेण्हंति २जेणेक चंदच्छाए अंगराया तेणेव उवा तं महत्थं जाव उवणेति, लते णं चंदगाए अंपराया तं विश्वं महत्थं च कुंडलजुयलं पद्धिच्छति २ ते अरहन्नमपामोक्खे एवं वदासी-तुम्भे गं देवा! यहूणि मामामार जाब आहिंडह लवणसमुई च अभिक्खणं २पोयवहणेहिं ओगाहेह गाहहतं अस्थियाईभे केइ कहिंचि अच्छेरए विद्वपुबे, तसे णं से बरहापा ॥१३५॥ अङ्गच्छाय-नृपः, तस्य वर्णनं ~280
SR No.035012
Book TitleSavruttik Aagam Sootraani 1 Part 12 Gyatadharmkatha Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages522
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size113 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy