SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ आगम (०६) [भाग-१२] “ज्ञाताधर्मकथा” – अंगसूत्र-६ (मूलं+वृत्ति:) श्रुतस्कन्ध: [१] ----------------- अध्ययनं [८], ----------------- मूलं [६९,७०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: जाताधर्म कधानम्. प्रत सूत्रांक [६९,७०] ॥१३४॥ | अरहनक दीप याओ ववरोविजसि, तते णं से अरहन्नते समणोवासए तं देवं मणसा चेव एवं वदासी-अहं णं मल्यभ्यदेवाणु 1 अरहन्नए णाम समणोवासए अहिगयजीवाजीवे नो खलु अहं सका केणइ देवेण वा जाव INयने चन्द्रनिग्गंधाओ पावयणाओ चालित्तए वा खोभेत्तए वा विपरिणामेत्तए वा तुम णं जा सद्धा तं करे- I च्छायनृपहित्तिकङ अभीए जाव अभिन्नमुहरागणयणचन्ने अदीणविमणमाणसे निचले निष्फंदे तुसिणीए धम्म- स्यागमः जहाणोवगते विहरति, तए णं से दिवे पिसायरूवे अरहन्नगं समणोवासगं दोचंपि तचपि एवं वदासीहं भो अरहन्नगा!० अदीणविमणमाणसे निच्चले निष्फंदे तुसिणीए धम्मज्झाणोवगए विहरति, तते णं वृत्तं च सू. से दिवे पिसायरूबे अरहन्नगं धम्मज्झाणोवगयं पासति २ पासित्ता बलियतरागं आसुरुत्ते तं पोयवहणं दोहिं अंगुलियाहिं गिण्हति २ सत्तद्वतलाई जाव अरहन्नगं एवं वदासी-हं भो अरहन्नगा!- अप्पत्थियपत्थिया णो खलु कप्पति तव सीलवय तहेव जाच धम्मज्झाणोवगए विहरति, तते णं से पिसायरूवे अरहन्नगं जाहे नो संचाएइ निग्गंथाओ०चालित्तए वाताहे उवसंते जाव निबिन्ने त पोयवहणं सणियं २ उरि जलस्स ठवेति २तं दिवं पिसायरूवं पडिसाहरइ २ दिवं देवरूवं विउबह २ अंतलि. क्खपडिबन्ने सखिखिणियाई जाव परिहिते अरहन्नगं स. एवं वयासी-हं भो! अरहन्नगा! धन्नोऽसि णं तुमं देवाणुप्पिया! जाव जीवियफले जस्स णं तव निग्गंथे पावणे इमेयारूवा पडिवत्ती लद्धा ॥१३॥ पत्ता अभिसमन्नागया, एवं खलु देवाणुप्पिया! सके देविदे देवराया सोहम्मे कप्पे सोहम्मवडिसए अनुक्रम [८७,८८] अङ्गच्छाय-नृपः, तस्य वर्णनं ~278~
SR No.035012
Book TitleSavruttik Aagam Sootraani 1 Part 12 Gyatadharmkatha Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages522
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size113 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy