________________
आगम (०६)
[भाग-१२] “ज्ञाताधर्मकथा"
श्रुतस्कन्ध: [१] ----------------- अध्ययनं [८], ----------------- मूलं [६९,७०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत
सूत्रांक [६९,७०]
दीप अनुक्रम [८७,८८]
नयणकनवरवग्यचित्तकत्तीगिवसणं सरसरूहिस्मयचम्म विततऊसपियवाजुजुबलं त्वहिप स्वच्या असिणिअणिढदित्तअमुभअप्पिय [अमणुन्न ] अक्तवरहि य तज्जयंत पासंतिलालपिसा यरूवं एजमाणं पासंति २ भीया संजायभया अन्नमन्नस्स कार्य समतुरंमेमाणा २ करणं इंदाण य खंदाण य रुद्दसिक्वेसमणणागाणं भूयाण य जक्खाण य अजकोहकिरियाण य बहणि उपाइयसयागि ओवातियमाणा चिट्ठति, तए णं से अरहनाए समणोवासए तं दिवं पिसायरूवं एजमाणं पासति २ अभीते अतल्थे अचलिए असंभंते अणाउले अणुविग्गे अभिन्नमुहरागणयाचो अदीणषिमणमाणसे पोयवहणस्स एयदेसंसि वत्थंतेणं भूमि पमजति २ठाणं ठाइ २ करयलओ एवं वयासि-बमोऽत्धु णं अरहताण जाव संपत्ताणं, जइ णं अहं एत्तो उवसग्गातो मुंचामि तो मे कप्पत्ति पारिसए अहणं एत्तो उवसग्गाओ ण मुंचामि तो मे तहा पञ्चक्खाएयवेत्तिकटु सागारं भत्तं पचखाति, तते से पिसापरूवे जेणेच अरहन्नए समणोवासए तेणेव उवा०२ अरहन्नगं एवं वदासी-भो! अरहलगा अपत्थियपस्थिया जाव परिवजिया णो खलु कप्पति तव सीलवयगुणवेरमणपचक्खाणे पोसहोववासाति चालित्तए वा एवं खोभेत्तए वा खंडित्तए का भंजित्तए वा उज्झित्तए वा परिचइत्तए वा, तं जति णं तुम सीलवयं जाव ण परिचयसि तो ते अहं एयं पोतवहणं दोहिं अंगुलियाहिं गेण्हामि २ सत्तद्रुतलप्पमाणमेत्ताति उडुं वेहासं उबिहामि२ अंतोजलंसि णिच्छोलेमि जेणं तुमं अदृदुहवसहे असमाहिपत्ते अकाले चेव जीवि
@
@
ceo
अङ्गच्छाय-नृपः, तस्य वर्णनं
~277