SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ आगम (०६) [भाग-१२] “ज्ञाताधर्मकथा” – अंगसूत्र-६ (मूलं+वृत्ति:) श्रुतस्कन्ध: [१] ----------------- अध्ययनं [८], ----------------- मूलं [६९,७०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्तिः जाताधर्म कथाम प्रत सूत्रांक [६९,७०] ॥१३॥ चन्द्र च्छायनृपस्थागमः अरहन्नकवृत्तं च सू. दीप स्वजोपगविसमक्स्युराग उसासमणं विसालापाच्य विसालयि पलंपाधि पहसिपपयालिवाधिक गतं पणचमाणं अफोडतं अभिषयंत अभिगजन बहुसो २ अट्टहासे विणिम्मुयंतं नीस्लुष्पलगवला लिपञ्जयसिकुसुमागास खुरधार असि गहाय अभिमुहमाषयमाणं पासंति। तते णं ते अरहणम बाजा संजुत्ताणावाचाणियमा पगं च णं महं लालपिसायं पासंति तालजंचं दि गयाहिं बाहास्पिटसिरं भमरणिगरपरमासरासिमहिसकालगं मरियमेहवन सुप्पणहं फालसरिसजीहं संपोर्ट अवलवा असिलिट्ठतिक्सथिरपीणकुडिलदाढोषगूढवयणं विकोसियधारासिजुयलसमसरिसतणुयचंचलगलंतरसलोलचवलफुस्फुरतमिल्लालियागजीहं अवयच्छियमहल्लविगयबीभत्सलालपगलंतरसतालुषं हिंगुलुपसगब्भकंदरबिलंव अंजणगिरिस्स अम्गिजालुग्मिलंतवयणं आऊसियअक्खचम्मउगंडदेख चीणचिपिडवंकभग्गणसं रोसागयधम्मधर्मतमारुतनिहरखरफरुसमुसिरं ओमुग्गणासियपुडं घाइभरायभीसणमुहं उबमुहकन्नसकुलियमहंतविगयलोमसंखालगलबंतचलियकन्नं पिंगलदिप्पंतप्लोयर्ण भिजितडियनिडालं नरसिरमालपरिणवचिद्धं विचित्तगोणससुबद्धपरिकर अपहोलंतपुप्फुयायंतसप्पविच्छुयगोधुंदरनउलसरडविरक्ष्यविचिसयच्छमालियामं भोगकूरकपहसप्पधमघतलंचंतकनपूरं मजारसियाललइयर्खधं दित्तघुथुयंतवूयकयकुंतलसिरं घंटास्वेणभीमं भयंकरं कायरजणहिययफोडणं दित्तमहङ्कहासं विर्णिम्मुयंतं क्सारुहिरपूपमंसमलमलिणपोयडतणुं उत्तासणयं विसालवच्छं पेच्छता भित्रणहमुह अनुक्रम [८७,८८] ॥१३॥ F OR अद ~276
SR No.035012
Book TitleSavruttik Aagam Sootraani 1 Part 12 Gyatadharmkatha Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages522
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size113 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy