________________
आगम
(०६)
[भाग-१२] “ज्ञाताधर्मकथा” – अंगसूत्र-६ (मूलं+वृत्ति:)
श्रुतस्कन्ध: [१] ----------------- अध्ययनं [८], ----------------- मूलं [६९,७०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता
वृत्तिः
जाताधर्म
कथाम
प्रत सूत्रांक [६९,७०]
॥१३॥
चन्द्र च्छायनृपस्थागमः अरहन्नकवृत्तं च सू.
दीप
स्वजोपगविसमक्स्युराग उसासमणं विसालापाच्य विसालयि पलंपाधि पहसिपपयालिवाधिक गतं पणचमाणं अफोडतं अभिषयंत अभिगजन बहुसो २ अट्टहासे विणिम्मुयंतं नीस्लुष्पलगवला लिपञ्जयसिकुसुमागास खुरधार असि गहाय अभिमुहमाषयमाणं पासंति। तते णं ते अरहणम बाजा संजुत्ताणावाचाणियमा पगं च णं महं लालपिसायं पासंति तालजंचं दि गयाहिं बाहास्पिटसिरं भमरणिगरपरमासरासिमहिसकालगं मरियमेहवन सुप्पणहं फालसरिसजीहं संपोर्ट अवलवा असिलिट्ठतिक्सथिरपीणकुडिलदाढोषगूढवयणं विकोसियधारासिजुयलसमसरिसतणुयचंचलगलंतरसलोलचवलफुस्फुरतमिल्लालियागजीहं अवयच्छियमहल्लविगयबीभत्सलालपगलंतरसतालुषं हिंगुलुपसगब्भकंदरबिलंव अंजणगिरिस्स अम्गिजालुग्मिलंतवयणं आऊसियअक्खचम्मउगंडदेख चीणचिपिडवंकभग्गणसं रोसागयधम्मधर्मतमारुतनिहरखरफरुसमुसिरं ओमुग्गणासियपुडं घाइभरायभीसणमुहं उबमुहकन्नसकुलियमहंतविगयलोमसंखालगलबंतचलियकन्नं पिंगलदिप्पंतप्लोयर्ण भिजितडियनिडालं नरसिरमालपरिणवचिद्धं विचित्तगोणससुबद्धपरिकर अपहोलंतपुप्फुयायंतसप्पविच्छुयगोधुंदरनउलसरडविरक्ष्यविचिसयच्छमालियामं भोगकूरकपहसप्पधमघतलंचंतकनपूरं मजारसियाललइयर्खधं दित्तघुथुयंतवूयकयकुंतलसिरं घंटास्वेणभीमं भयंकरं कायरजणहिययफोडणं दित्तमहङ्कहासं विर्णिम्मुयंतं क्सारुहिरपूपमंसमलमलिणपोयडतणुं उत्तासणयं विसालवच्छं पेच्छता भित्रणहमुह
अनुक्रम [८७,८८]
॥१३॥
F
OR
अद
~276