________________
आगम (०६)
[भाग-१२] “ज्ञाताधर्मकथा"
श्रुतस्कन्ध: [१] ----------------- अध्ययनं [८], ----------------- मूलं [६९,७०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत
सूत्रांक [६९,७०]
SECRUGeo
पुष्फवलिकम्मेसु दिनेसु सरसरत्तचंदणदएरपंचंगुलितलेसु अणुक्खित्तंसि धूवंसि पूतिएसु समुहवाएसु संसारियासु वलयबाहासु फसिएम सिएसु झयग्गेसु पडुप्पवाइएसु तूरेसु जइएसु सबसउणेसु गहिएसु रायवरसासणेसु महया उकिडिसीहणाय जाव रवेणं पक्खुभितमहासमुद्दरवभूयंपिव मेहाण करेमाणा एगदिसिं जाच वाणियगा णावं दुरूढा, ततो पुस्समाणवो बकमुदाहु-हं भो! सवेसिमवि अत्थसिद्धी उबविताई कल्लाणाई पडिहयाति सपपाबाई जुत्तो पूसो विजओ मुहुत्तो अयं देसकालो, ततो पुस्समाणएणं बके मुदाहिए हहतुढे कुकिछधारकन्नधारगन्भिजसंजत्ताणावावाणियगा चाचारिंसु तं नावं पुनुच्छंग पुण्णमुहिं बंधणेहितो मुंचंति, तते णं सा नावा विमुफबंधणा पवणवलसमाहया उस्सियसिया विततपक्खा इव गरुडजुबई गंगासलिलतिक्खसोपवेगेहि संखुग्भमाणी २ उम्मीतरंगमालासहस्साई समतिच्छमाणी २ कइवएहिं अहोरत्तेहिं लवणसमुई अणेगार्ति जोयणसतातिं ओगाढा, तते णं तेसिं अरहन्नगपामोक्खाणं संजुत्तानावावाणियगाणं लवणसमुई अणेगाई जोयणसयाई ओगाढाणं समाणाणं बहूति उप्पातियसतार्ति पाउन्भूयाई, तंजहा-अकाले गजिते अकाले विज्जुते अकाले थणियसदे, अभिक्खणं २ आगासे देवताओ नचंति, एर्ग च णं महं पिसायरूवं पासंति, तालजंघं दिवं गयाहिं बाहाहि मसिमसगमहिसकालगं भरियमेहचन्नं लंबोदृ निग्गयग्गदंतं निल्लालियजमलजुयलजीहं आऊसियवयणगंडदेसं चीणचिपिटनासियं विगयभुग्गभग्गभुमयं
दीप अनुक्रम [८७,८८]
अङ्गच्छाय-नृपः, तस्य वर्णनं
~275