________________
आगम (०६)
[भाग-१२] “ज्ञाताधर्मकथा” – अंगसूत्र-६ (मूलं+वृत्ति:)
श्रुतस्कन्ध: [१] ----------------- अध्ययनं [८], ----------------- मूलं [६९,७०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
ज्ञाताधर्मकधाङ्गम्.
प्रत सूत्रांक [६९,७०]
मल्लीज्ञाते मिथिलायामङ्गच्छायनृपागमःसू.
॥१३२॥1
दीप
सहिआणं इमे एयारूवे मिहो कहासंलावे समुप्पजित्था-सेयं खलु अम्हं गणिमं धरिमं च मेजं च पारिच्छेज च भंडगं गहाय लवणसमुदपोतवहणेण ओगाहित्तएत्तिकट्ट अन्नमन्नं एयम पडिसुणति २ गणिमं च ४ गेहंति २ सगडिसागडियं च सल्लेति २ गणिमस्स ४ भंडगस्स सगडसागडियं भरेंति २ सोहणंसि तिहिकरणनक्खत्तमुहत्तंसि विपुलं असण ४ उचक्खडावेंति मित्तणाइभोअणवेलाए मुंजावेंति जाव आपुच्छंति २ सगडिसागडियं जोयंति २ चंपाए नयरीए मझमझेणं जेणेव गंभीरए पोयपट्टणे तेणेव उवा०२ सगडिसागडियं मोयंति २ पोयवहणं सजेति २ गणिमस्स य जाव चउविहस्स भंडगस्स भरति तदुलाण य समितस्स य तेल्लयस्स य गुलस्स य घयस्स य गोरसस्स य उदयरस य उदयभायणाण य ओसहाण य भेसज्जाण य तणस्स य कट्ठस्स य आवरणाण य पहरणाण य अन्नेसिं च बहूर्ण पोयवहणपाउग्गाणं दवाणं पोतवणं भरेंति, सोहणंसि तिहिकरणनक्षत्समुहुर्ससि विपुलं असण ४ उवक्खडावेति २ मित्तणाति आपुच्छंति २ जेणेव पोतट्ठाणे तेणेव उवागच्छति । तते णं तेसिं अरहन्नग जाव वाणियगाणं परियणो जाव तारिसेहिं वग्गू हिं अभिणंदंता य अभिसंधुणमाणा य एवं वदासी-अज्ज ताय भाय माउल भाइणजे भगवता समुद्देणं अनभिखिज्जमाणा २. चिरं जीवह भदं च मे पुणरवि लट्ठ कयकजे अणहसमग्गे नियगं घरं हवमागए पासामोत्तिकटु ताहि सप्पिवासाहिं पप्पुयाहिं दिट्ठीहिं निरीक्खमाणा मुहुत्तमेत्तं संचिट्ठति तओ समाणिएसु
अनुक्रम [८७,८८]
॥१३॥
अङ्गच्छाय-नृपः, तस्य वर्णनं
~2744