________________
आगम (०६)
[भाग-१२] “ज्ञाताधर्मकथा" - अंगसूत्र-६ (मूलं+वृत्ति:)
श्रुतस्कन्ध: [१] ----------------- अध्ययनं [८], ----------------- मूलं [६८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत
सत्राक
[६८)
धिष्ठितमित्यर्थः, 'नागजण्णए'चि नागपूजा नागोत्सव इत्यर्थः, 'सिरिदामगंड'मित्यादौ यावत्करणात् 'पाडलमल्लि'
इत्यादिणको दृश्या, 'दोघेणं ति दौत्येन दूतकर्मणा, 'अस्थियाईति इह आइंशब्दो भाषायां 'संवच्छरपडिलेहणKगंसित्ति जन्मदिनादारभ्य संवत्सरः प्रत्युपेक्ष्यते-एतावतिथः संवत्सरोऽध पूर्ण इत्येवं निरूप्यते महोत्सवपूर्वकं यत्र दिने
तत्संवत्सरप्रत्युपेक्षणकं, यत्र वर्ष वर्ष प्रति सङ्ख्याज्ञानार्थ ग्रन्धिबन्धः क्रियते यदिदानीं वर्षग्रन्थिरिति रूढं, तस्येत्यादेरयमर्थः-18 मल्लीश्रीदामकाण्डस्य पद्मावतीश्रीदामकाण्डं शतसहस्रतमामपि कलां-शोभाया अंशं नाति-न प्राप्नोति, कूर्मोन्नतचारुचरणा इत्यादिखीवर्णको जम्बूद्वीपप्रज्ञयादिप्रसिद्धो मल्लीविषये अध्येतव्यः, 'सिरिदामगंडजणियहासे'त्ति श्रीदामकाण्डेन | जनितो हर्ष:-प्रमोदोऽनुरागो यस्य स तथा, 'अत्तियन्ति आत्मजां 'सयं रजसुंकत्ति खयं-आत्मना स्वरूपेण निरुपमचरि-18 ततयेतियावत् राज्यं शुल्क-मूल्यं यस्याः सा तथा, राज्यप्रात्येत्यर्थः, तथापि वृष्विति सम्बन्धः, 'चाउग्घंटेति चतस्रो घण्टाः पृष्ठतोऽग्रतः पार्श्वतश्च यस्य स तथा अश्वयुक्तो रथोऽश्वरथः 'पडिकप्पावेईचि सञ्जयति 'पहारेत्थ गमणाएति प्रधारितवान् -विकल्पितवान् गमनाय-गमनार्थम् ।।
तेणं कालेणं २ अंगानाम जणवए होत्था, तत्थ णं चंपानामे णयरी होत्या, तस्थ णं चंपाए नयरीए चंदच्छाए अंगराया होत्था, तत्थ णं चंपाए नयरीए अरहन्नगपामोक्खा यहवे संजत्ता णावावाणियगा परिवसंति अड्डा जाव अपरिभूया, सते णं से अरहन्नगे समणोवासए यावि होस्था अहिगयजीवाजीवे वन्नओ, तते णं तेर्सि अरहन्नगपामोक्खाणं संजुत्ताणावावाणियगाणं अन्नया कयाइ एययओ
दीप अनुक्रम
[८६]
For
Ow
अङ्गच्छाय-नृपः, तस्य वर्णनं
~273~