________________
आगम (०६)
[भाग-१२] “ज्ञाताधर्मकथा" - अंगसूत्र-६ (मूलं+वृत्ति:)
श्रुतस्कन्ध: [१] ----------------- अध्ययनं [८], ----------------- मूलं [६८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
ज्ञाताधर्म
कथाङ्गम्,
प्रत
॥१३॥
[६८)
दीप अनुक्रम
रपडिलेहणगंसि दिये सिरिदामगंडे विट्ठपुचे तस्स णं सिरिदामगंडस्स इमे पउमावतीए सिरिदामगंडे REमलीज्ञासयसहस्सतिम कलं ण अग्धति, तते णं पडिवुद्धी सुबुदि अमचं एवं वदासी-करिसिया णं देवा- ते मिथिणुप्पिया! मल्ली विदेहरायवरकन्ना जस्स णं संवच्छरपडिलेहणयंसि सिरिदामगंडस्स पउमावतीए लायां प्रदेवीए सिरिदामगंडे सयसहस्सतिमंपि कलं न अग्धति ?, तते णं सुबुद्धी पडिबुद्धिं इक्खागुरायं एवं तिबुद्धिनवदासी-विदेहरायवरकन्नगा सुपइट्ठियक्रमुन्नयचारुचरणा बन्नओ, तते णं पडिबुद्धी सुवुद्धिस्स अमञ्चस्स पस्यागमन अंतिए सोचा णिसम्म सिरिदामगंडजणितहासे दयं सद्दावेइ २ एवं व०-गच्छाहि णं तुम देवाणुप्पिया! मिहिलं रायहार्णि तत्थ णं कुंभगस्स रन्नो ध्यं पभावतीए देवीए अत्तियं मल्लिं विदेहवररायकण्णगं मम भारियत्ताए बरेहि जतिविय णं सा सयं रजसुंका, तते णं से दूए पडिबुद्धिणा रन्ना एवं वुत्ते समाणे हद्द० पडिसुणेति २ जेणेव सए गिहे जेणेव चाउग्धंटे आसरहे तेणेव उवागच्छति २ चाउग्घंटे आसरह पडिकप्पावेति २ दुरुढे जाव हयगयमहयाभडचडगरेणं साएयाओ णिग्गच्छति २ जणव विदेहजणवए जेणेव मिहिला रायहाणी तेणेव पहारेत्थ गमणाए (सूत्रं ६८)
॥१३॥ 'नागघरएति उरगप्रतिमायुक्तं चैत्यं 'दिवे'त्ति प्रधानं 'सच्चे ति तदादेशानामवितथचात् , 'सच्चोवाए'त्ति सत्यावपातं सफ- लसेवमित्यर्थः 'संलिहियपाडिहेरेति सन्निहितं-विनिवेशितं प्रातिहार्य-प्रतीहारकर्म तथाविधव्यन्तरदेवेन यत्र तत्तथा देवा
[८६]
26ee
प्रथम-मित्र प्रतिबुध्धि:, तस्य वर्णनं
~272