________________
आगम (०६)
[भाग-१२] “ज्ञाताधर्मकथा" - अंगसूत्र-६ (मूलं+वृत्ति:)
श्रुतस्कन्ध: [१] ----------------- अध्ययनं [८], ----------------- मूलं [६५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत
सत्राक
[६५]
एवमन्यदपि पदद्वयमिति, गर्भतया व्युत्कान्तः-उत्पन्नः, 'मल्लेणं'ति मालाभ्यो हितं माल्यं-कुसुमं जातावेकवचनं 'अस्थ-IST यपच्चत्ययंसिति आस्तते-आच्छादिते प्रत्यवस्तुते पुनः पुनराच्छादिते इत्यर्थःशयनीये निषण्णा निवना:-सुप्ताः, 'सिरिदामगंड"ति श्रीदाम्ना-शोभावन्मालानां काण्ड-समूहः श्रीदामकाण्ड, अथवा गण्डो-दण्डः तद्वद्यत्तद् गण्ड एवोच्यते, श्रीदानां गण्डः श्रीदाममण्डः, पाटलाधाः पुष्पजातयः प्रसिद्धाः, नवरं मल्लिका-विचकिलः मरुवक:-पत्रजातिविशेषः 'अणोज्ज'त्ति अनवद्यो-
निषः कुब्जक:-शतपत्रिकाविशेषः एतानि प्रचुराणि यत्र तत्तथा, परमशुभदर्शनीयं परमसुखदर्शनीयं वा 'महया गंधद्धणि मुयंतंति महता प्रकारेण गंधध्राणि-सुरभिगन्धगुणं तृप्तिहेतुं पुद्गलसमूहं मुश्चत् आजिघ्रन्त्यःउत्सिहन्त्यः, 'कुंभग्गसो यति कुम्भपरिमाणत: 'भारग्गसो यत्ति भारपरिमाणतः, 'आरोग्गारोग्गं'ति अनाबाधा माता अनाबाधं तीर्थकरम् । तेणं कालेणं २ अहोलोगवस्थवाओ अट्ट दिसाकुमारीओ मयहरीयाओ जहा जंबुद्दीवपन्नत्तीए जम्मणं सवं नवरं मिहिलाए कुंभयरस पभावतीए अभिलाओ संजोएको जाव नंदीसरवरे दीवे महिमा, तया णं कुंभए राया बहुर्हि भवणवति ४ तित्थयर जाव कस्मं जाव नामकरणं, जम्हा णं अम्हे इमीए दारियाए माउए मल्लसयणिजंसिरोहले विणीते तं होउणं णामेणं मल्ली, जहा महाबले नाम जाव परिवडिया -सा वद्धती भगवती दियलोयचुता अणोवमसिरीया। दासीदासपरिबुडा परिकिन्ना पीढमहि॥१॥असियसिरया सुनयणा वियोढी धवलदंतपंतीया । वरकमलकोमलंगी फुल्लुप्पलगंधनीसासा ॥२शा" (सूत्र ६६)
दीप
अनुक्रम [८१]
| भगवती मल्लिजिनस्य जन्मन: वर्णनं
~261