SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ आगम (०६) [भाग-१२] “ज्ञाताधर्मकथा" - अंगसूत्र-६ (मूलं+वृत्ति:) श्रुतस्कन्ध: [१] ----------------- अध्ययनं [८], ---------------- मूलं [६५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: जाताधर्म- कथाङ्गम प्रत मलीज्ञाते मल्लीजिनजन्म सू. ६५ सत्राक ॥१२५॥ [६५] दीप अनुक्रम अयोध्या नगरीति, 'अंगराय'त्ति अङ्गा-जनपदो यत्र काम्पिल्य (चम्पा) नगरी, एवं काशीजनपदो यत्र वाराणसी नगरी, कुलाणा यत्र श्रावस्ती नगरी, कुरुजनपदो यत्र हस्तिनागपुरं नगरं, पाश्चाला यत्र काम्पिल्यं नगरं, 'उच्चट्ठाणहिएसुचि उच्चस्था- नानि ग्रहाणामादित्यादीनां मेषादीनां दशादिषु त्रिंशांशकेप्वेवमवसेयानि-'अजवृषमृगाङ्गनाकर्कमीनवणिजोंऽशकेष्विनाथुचाः । दश १० शिख्य ३ ष्टाविंशति २८ तिथि १६ इन्द्रिय ५ विघन २७ विशेषु २० ॥१॥" इति, 'सोमासु' इत्यादि, 'सौम्यासु' दिग्दाहायुत्पातवर्जितासु 'वितिमिरासु' तीर्थकरगर्भाधानानुभावेन गतान्धकारासु 'विशुद्धासु' अरजस्खलत्वादिना 'जयिकेषु राजादीनां विजयकारिषु शकुनेषु यथा 'काकानां श्रावणे द्वित्रिचतुः शब्दाः शुभावहा' इति, प्रदक्षिणः प्रदक्षिणावर्त मान त्वात् अनुकूलश्च यः सुरभिशीतमन्दत्वात् स तथा तत्र 'मारुते' वायौ 'प्रवाते वातुमारब्धे निष्पन्नशस्सा मेदिनी-भूयंत्र काले, अत एव प्रमुदितप्रक्रीडितेपु-उष्टेषु कीडावत्सु च जनपदेषु-विदेहजनपदवास्तव्येषु जनेषु, 'हेमंताण'ति | शीतकालमासानां मध्ये चतुर्थो मासः अष्टमः पक्षः, कोऽसावित्याह-फाल्गुनस्य शुद्धः-शुक्ला-द्वितीय इत्यर्थः, तस्य फाल्गुनशुद्धस्य पक्षस्य या चतुर्थी तिथिस्तस्याः पक्षः-पाश्र्थोऽर्द्धरात्रिरिति भावः, तत्र 'ण'मित्यलकारे, वाचनान्तरे तु गिम्हार्ण पढमे इत्यादि दृश्यते तत्रापि चैत्रसितचतुया मार्गशीषसितैकादश्यां तज्जननदिने नव सातिरेका मासाः अभिवद्भुितमासकल्पनया भवन्तीति तदपि सम्भवति, अतोच तत्वं विशिष्टज्ञानिगम्यमिति, 'अणंतरं चयं चइत्तति अव्यवहितं च्यवनं कृत्वेत्यर्थः, अथवा अनन्तरं चर्य-शरीरं देवसम्बन्धीत्यर्थः 'चहत्ता' त्यक्त्वा 'आहार'त्यादि आहारापकान्त्या-देवाहारपरित्यागेन भवापकान्त्या-1 देवगतित्यागेन शरीरापक्रान्त्या वैक्रियशरीरत्यागेन अथवा आहारव्युत्क्रान्त्या-अपूर्वाहारोत्पादेन मनुष्योचिताहारग्रहणेणेत्यर्थः, wevercene [८१] ॥१२५॥ भगवती मल्लिजिनस्य जन्मन: वर्णनं ~260
SR No.035012
Book TitleSavruttik Aagam Sootraani 1 Part 12 Gyatadharmkatha Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages522
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size113 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy