________________
आगम (०६)
[भाग-१२] “ज्ञाताधर्मकथा" - अंगसूत्र-६ (मूलं+वृत्ति:)
श्रुतस्कन्ध: [१] ----------------- अध्ययनं [८], ---------------- मूलं [६५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत
सत्राक
न
[६५]
दीप
वतीए देवीए कुछिसि आहारवतीए सरीरवकंतीए भवयकतीए गम्मत्ताए वकंते, तरयर्णि च णं चोइस महासुमिणा बन्नओ, भत्तारकहणं सुमिणपाढगपुच्छा जाब विहरति । तते णं तीसे पभावतीए देवीए तिहं मासाणं बहुपडिपुन्नाणं इमेयारूवे डोहले पाउन्भूते-धन्नाओ णं ताओ अम्मयाओ जाओ णं जलधलपभासुरप्पभूएणं वसद्धवनेणं मल्लेणं अत्यपचत्थुयंसि सयणिज्जंसि सन्निसनाओ सण्णिवन्नाओ य विहरति, एगं च महं सिरीदामगंड पाडलमल्लियचंपयअसोगपुनागनागमरुयगदमणगअणोजकोजयपरं परमसुहफासदारसणिज्ज महया गंधद्धणि मुयंतं अग्घायमाणीओ डोहलं विणेति, तते णं तीसे पभावतीए देवीए इमेयारूवं डोहलं पाउन्भूतं पासित्ता अहासन्निहिया वाणमंतरा देवा खिप्पामेव जलथलय. जाव दसद्धवन्नमलं कुंभग्गसो य भारग्गसो य कुंभगस्स रन्नो भवणंसि वा० साहरंति, एगं च णं महं सिरिदामगंडं जाव मुयंत उवणेति, तए णं सा पभावती देवी जलथलय जाव मल्लेणं डोहलं विणेति, तए णं सा पभावतीदेवी पसस्थडोहला जाव विहरइ, तए णं सा पभावतीदेवी नवहं मासाणं अद्धहमाण य रतिदियाणं जे से हेमंताणं पढमे मासे दोचे पक्खे मग्गसिरसुद्धे तस्स f० एकारसीए पुचरत्ताचरत्त० अस्सिणीनक्खत्तेणं उच्चट्ठाण जाव पमुइयपक्कीलिएसु जणवएसु आरोयाऽऽरोयं एकूणवीसतिमं तित्थयरं पयाया (सूत्रं ३५) 'इक्खागराय'त्ति इक्ष्वाकूणां-इक्ष्वाकुवंशजाना अथवा इत्वाकुजनपदस्य राजा, सच कोशलजनपदोऽप्यभिधीयते यत्र
अनुक्रम [८१]
AREauratonintharana
भगवती मल्लिजिनस्य जन्मन: वर्णनं
~259~