SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ आगम (०६) [भाग-१२] “ज्ञाताधर्मकथा” – अंगसूत्र-६ (मूलं+वृत्ति:) श्रुतस्कन्ध: [१] ----------------- अध्ययनं [८], ----------------- मूलं [६४] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६], अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत ज्ञाताधर्म- कथाङ्गम् ॥१२॥ ८ मल्लीज्ञाते माल्लीजिनजन्म ६४) गाथा: खंदओं'त्ति भगवत्यां द्वितीयशते इहैव वा यथा मेघकुमारो वर्णितस्तथा तेऽपि, नवरं 'थेर'त्ति स्कन्दको महावीरमापृष्टवानेते तु स्थविरानि त्यर्थः, प्रतिदिनं द्विभॊजनस्य प्रसिद्धखात् मासद्वयोपवासे विंशत्युत्तरभक्तशतविच्छेदः कृतो भवतीति, जयन्तविमानं अनुत्तरविमानपश्चके पश्चिमदिग्बति । तत्थ णं अत्गतियाणं देवाणं बत्तीसं सागरोवमाई ठिती, तत्थ णं महब्बलवजाणं छपहं देवाणं देसूणाई बत्तीसं सागरोवमाई ठिती, महब्बलस्स देवस्स पडिपुन्नाई बत्तीसं सागरोचमाई ठिती। तते णं ते महब्बलवजा छप्पिय देवा ताओ देवलोगाओ आउखएणं ठिइक्खएणं भवक्खएणं अणंतरं चयं चहता इहेब जंबुद्दीचे २ भारहे वासे विमुद्धपितिमातिवंसेसु रायकुलेसु पत्तेयं २ कुमारत्ताए पचायायासी, तंजहा-पडिबुद्धी इक्खागराया चंदच्छाए अंगराया संखे कासिराया रुप्पी कुणालाहिवती अदीणसत्तू कुरुराया जितसत्तू पंचालाहिवई, तते णं से महन्यले देवे तीहिं णाणेहि समग्गे उचट्ठाणट्ठिएसु गहेसु सोमासु दिसासु वितिमिरासु विसुद्धासु जइतेसु सउणेसु पयाहिणाणुकलंसि भूमिसपिसि मारुतंसि पवायसि निप्फन्नसस्समेहणीयसि कालंसि पमुहयपक्की लिएसु जणवएसु अद्धरत्तकालसमयंसि अस्सिणीणक्खत्तेणं जोगमुवागएणं जे से हेमंताणं चउत्थे मासे अट्टमे पक्व फग्गुणसुद्धे तस्स णे फग्गुणसुद्धस्स चउत्धिपक्वेणं जयंताओ विमाणाओ बत्तीसं सागरोवमट्टितीयाओ अर्णतरं चयं चइत्ता इदेव जंबुरीचे २ भारहे वासे मिहिलाए रायहाणीए कुंभगस्स रन्नो पभा दीप अनुक्रम [७६-८०] ॥१२४॥ भगवती मल्लिजिनस्य जन्मन: वर्णनं ~258~
SR No.035012
Book TitleSavruttik Aagam Sootraani 1 Part 12 Gyatadharmkatha Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages522
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size113 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy