________________
आगम (०६)
[भाग-१२] “ज्ञाताधर्मकथा" - अंगसूत्र-६ (मूलं+वृत्ति:)
श्रुतस्कन्ध: [१] ----------------- अध्ययनं [८], ----------------- मूलं [६४] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत
सत्राक
सियं पढमसत्तराईदियं चीयसत्तराईदियं तच्चसत्तराईदियं अहोराईदिय'ति द्रष्टव्य मिति, 'सीहनिकी लिय'ति सिंहनिष्क्रीडितमिव सिंहनिष्क्रीडितं, सिंहो हि विहरन् पश्चाद्भागमवलोकयति एवं यत्र प्राक्तनं तप आवयोंत्तरोतरं तद् विधीयते तत्तपः सिंहनिष्क्रीडितं, तच्च द्विविध-महत् क्षुद्रक चेति, तत्र क्षुल्लकमनुलोमगतौ चतुर्भक्कादि विंशतितमपर्यन्त प्रतिलोमगतौ तु विंशतितमादिकं चतुर्थान्त, उभयं मध्येऽष्टादशकोपेतं, चतुर्थषष्ठादीनि तु एकैकवृद्धस कोपवासादीनि, स्थापना चेयं भवति
[६४]
गाथा:
दीप अनुक्रम [७६-८०]
इह चखारि २ चतुर्थादीनि त्रीण्यष्टादशानि द्वे विंशतितमे तदेवं चतुष्पश्चाशदधिकं शतं तपोदिनानां त्रयविंशच पारणकदिनानामेवमेकखां परिपाट्यां पण्मासाः सप्तरात्रिन्दिवाधिका भवन्ति, प्रथमपरिपाट्यां च पारणकं सर्वकामगुणिक, सर्वे काम-18 गुणाः-कमनीयपर्याया विकृत्यादयो विद्यन्ते यत्र तत्तथा, द्वितीयायां निर्विकृतं तृतीयायामलेपकारि चतुषामायामाम्ल| मिति, प्रथमपरिपाटीप्रमाणं चतुर्गुणं सर्वप्रमाणं भवतीति । महासिंहनिष्क्रीडितमप्येवमेव भवति, नवरं चतुर्थादि। चतुखिंशत्पर्यन्तं प्रत्यावृत्तौ चतुर्विंशादिकं चतुर्थपर्यन्तं मध्ये द्वात्रिंशोपेतं सर्व खयमूहनीयं, स्थापना चास्य ११RRI|३५|
|बाजा१111१1१२११/११२१४१५/१५, १४१६ ||२|१||२|४ | ५|
| १.111१११ १ १११४/१/१५/१४/१
भगवती मल्ली तिर्थंकर-चरित्रं, मल्लिजिनस्य पुर्वभवः, तपस: वर्णनं
~257