SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ आगम (०६) [भाग-१२] “ज्ञाताधर्मकथा” – अंगसूत्र-६ (मूलं+वृत्ति:) श्रुतस्कन्ध: [१] ----------------- अध्ययनं [८], ----------------- मूलं [६४] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत ज्ञाताधर्मकथानम्. [६४ ॥१२॥ गाथा: बहुशः सेवनात् यानि तैः, 'अरहंतगाहा' अर्हदादीनि सप्त पदानि, तत्र प्रवचन-श्रुतज्ञानं तदुपयोगानन्यखाद्वा सः गुरवो- दमलीज्ञाधर्मोपदेशकाः स्थविराः जातिश्रुतपर्यायभेदभिन्नास्तत्र जातिस्थविरः पष्टिवर्षः श्रुतस्थविरः समवायधरः पर्यायस्थविरो विंशतिवर्ष- ते मल्लीजिपयायः बहुश्रुताः परस्परापेक्षया तपखिन:-अनशनादिविचित्रतपोयुक्ताः सामान्यसाधवो वा, इह च सप्तमी पष्टयर्थे द्रष्टव्या, नपूर्वभवः ततोऽईसिद्धपचनगुरुस्थविरबहुश्रुततपखिनां वत्सलतया-वात्सल्येनानुरागयथावस्थितगुणोत्कीर्तनानुरूपोपचारलक्षणया तीर्थ- सू. ६४ करनामकम्मे बद्धवानिति सम्बन्धः, 'तेर्सि'ति ये एते जगद्वन्दनीया अहंदादयस्तेपा,अभीक्ष्ण-अनवरतं ज्ञानोपयोगे च सति तद | वध्यते इत्यष्टौ, 'दसण'गाहा, दर्शन-सम्यक्त ९, विनयो ज्ञानादिविषयः, तयोनिरतिचास संस्तीर्थकरसं बद्धवान् १०, आवश्यकअवश्यकत्र्तव्यं संयमव्यापारनिष्पन्न तसिंध निरतिचारः सन्निति ११ तथा शीलानि च-उत्तरगुणा बतानि च-मूलगुणास्तेषु पुननिरतिचार इति १२, क्षणलवग्रहण कालोपलक्षण, क्षणलवादिषु संवेगभावनाध्यानासेवनतत्र निर्वर्जितवान् १३ तथा तपस्त्यागयो। |सतो निवेचितवान्, तत्र तपसा चतुर्थादिना १४ त्यागेन च यतिजनोचितदानेनेति १५, तथा वैयावृत्ये सति दशविधे|8 निर्वनितवान् १६ समाधौ च गुर्वादीनां कार्यकरणद्वारेण चिचस्वास्थ्योत्पादने सति निर्तितवान् १७, द्वितीयगाथायां नव, "अवगाहा' अपूर्वज्ञानग्रहणे सति निर्वर्तितवान् १८ श्रुतभक्तियुक्ता प्रवचनप्रभावना श्रुतभक्तिप्रवचनप्रभावना तया च निवेतितवान् श्रुतबहुमानेन १९ यथाशक्ति मार्मदेशनादिकया च प्रवचनप्रभावनयेति भावः २०, तीर्थंकरखकारणतायामुक्ताया हेतु-| विशतेः सर्वजीवसाधारणतां दर्शयन्नाह-एतैः कारणैस्तीर्थकरखं अन्योऽपि लभते जीव इति, पाठान्तरे तु 'एसोति एप महा-1 बलो लब्धवानिति 'जाव एगराय'ति इह यावत्करणात् 'दोमासियं तेमासियं चउम्मासियं पंचमासियं छम्मासियं सचमा दीप अनुक्रम [७६-८०] भगवती मल्ली तिर्थंकर-चरित्रं, मल्लिजिनस्य पुर्वभव:, तपस: वर्णनं, विंशति: स्थानक्स्य अर्थाः ~256
SR No.035012
Book TitleSavruttik Aagam Sootraani 1 Part 12 Gyatadharmkatha Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages522
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size113 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy