SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ आगम (०६) [भाग-१२] “ज्ञाताधर्मकथा” – अंगसूत्र-६ (मूलं+वृत्ति:) श्रुतस्कन्ध: [१] ----------------- अध्ययनं [८], ----------------- मूलं [६४] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सत्राक [६४] गाथा: एगेणं संवच्छरेणं छहिं मासेहिं महारसहि य अहोरत्तेहिं समप्पेति, सबंपि सीहनिझीलियं छहिं वासेटिं दोहि य मासेहि वारसहि य अहोरत्तेहिं समप्पेति, तए णं ते महब्बलपामोक्खा सत्स अणगारा महालयं सीहनिक्कीलियं अहासुत्तं जाव आराहेत्ता जेणेव येरे भगवंते तेणेव उवागच्छति २ थेरे भगवंते वंदति नमसंति २ बहणि चउत्थ जाब विहरंति, सते णं ते महन्बलपामोक्खा सत्त अणगारा तेणं ओरालेणं सुक्का मुक्खा जहा खंदओ नवरं थेरे आपुच्छित्ता चारुपवयं दुरूहति २ जाव दोमासियाए. संलेहणाए सवीसं भत्तसयं चतुरासीति वाससयसहस्सातिं सामण्णपरियागं पाउणति २ चुलसीर्ति पुत्वसयसहस्साति सबाउयं पालइत्ता जयंते विमाणे देवत्ताए उववना (सूत्रं ६४) सर्व सुगम, नवरं शीतोदायाः पश्चिमसमुद्रगामिन्या दक्षिणे कुले सलिलावतीति यदुक्तमिह तद्ग्रन्थान्तरे नलिनावतीस्यु-18 च्यते, चक्रवर्चिविजयं-चक्रवर्तिविजेतव्यं क्षेत्रखण्डं, 'इमेणं कारणेणं ति अनेन वक्ष्यमाणेन हेतुनाऽन्यथाप्रतिज्ञायान्यथा करणलक्षणेन, मायारूपत्वादस्य, माया हि खीखनिमित्तं तत्र श्रूयते, तस्य चैतदन्यथाभिधानान्यथाकरणं किल कुतोऽपि मिथ्याभिमानादह नायक एते खनुनायकाः इह च को नायकानुनायकाना विशेषो यद्यहमुत्कृष्टतरतया न भवामीत्येवमादेस्सम्भाव्यते, 'इत्थीनामगोयन्ति स्त्रीनामः-खीपरिणामः स्त्रीत्वं यदुदयाद्भवति गोत्रं-अभिधानं यस्य तत् स्त्रीनामगोत्रं अथवा यत् स्त्रीप्रायोग्यं नामकर्म गोत्रं च तत् खीनामगोत्र कर्म निवर्तितवान, तत्काले च मिथ्यात्वं सास्वादनं वा अनुभूतवान् , खीनामकर्मणो मिथ्यात्वानन्तानुबन्धिप्रत्ययस्वात, 'आसेवियबहुलीकएहिति आसेवितानि सत्करणात् बहुलीकतानि दीप अनुक्रम [७६-८०] Picturary.com भगवती मल्ली तिर्थंकर-चरित्रं, मल्लिजिनस्य पुर्वभवः, तपस: वर्णनं ~255
SR No.035012
Book TitleSavruttik Aagam Sootraani 1 Part 12 Gyatadharmkatha Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages522
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size113 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy