________________
आगम (०६)
[भाग-१२] “ज्ञाताधर्मकथा" - अंगसूत्र-६ (मूलं+वृत्ति:)
श्रुतस्कन्ध: [१] ----------------- अध्ययनं [८], ----------------- मूलं [६६,६७] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
दमल्लीज्ञा
ज्ञाताधर्मकथाङ्गम्.
॥१२६॥
प्रत सूत्रांक [६६-६७]
स्वमूर्ति
दीप
तए णं सा मल्ली विदेहवररायकन्ना उम्मुक्कबालभावा जाव स्वेण जोवणेण य लावन्नेण य अतीव २ सकिहा उफिट्टसरीरा जाया यावि होस्था, तते णं सा मल्ली देसूणवाससयजाया ते छप्पि रायाणो विपु- IN ते जन्ममलेण ओहिणा आभोएमाणी२ विहरति, तं०-पडिबुद्धिं जाव जियसत्तुं पंचालाहिवई, तते णं सा मल्ली
होत्सवः को९वि० तुन्भे गं देवा० असोगवणियाए एग महं मोहणघरं करेह अणेगखंभसयसन्निविडं, तस्स णं मोहणघरस्स बहुमज्मदेसभाए छ गन्भघरए करेह, तेसि णं गम्भघरगाणं बहुमझदेसभाए जालघरयं करेह, तस्स णं जालघरयस्स बहुमज्झदेसभाए मणिपेढियं करेह २जाव पचप्पिणंति,तते णं मल्ली मणिपे
कारणं सू. ढियाए उरि अप्पणो सरिसियं सरित्तयं सरिचयं सरिसलावन्नजोवणगुणोववेयं कणगमई मत्थयच्छिई पउमुप्पलप्पिहाणं पडिम करेति २जं विपुलं असणं ४ आहारेति ततो मणुन्नाओ असण ४ कल्लाकर्लि एगमेगं पिंडं गहाय तीसे कणगामतीए मत्थयछिड्डाए जाव पडिमाए मत्थयंसि पक्खिवमाणी २ विहरति, तते णं तीसे कणगमसीए जाव मच्छयनिहाए पडिमाए एगमेगंसि पिंडे पक्खिप्पमाणे २ ततो गंधे पाउम्भवति, से जहा नामए अहिमडेत्ति वा जाव एत्तो अणिढ़तराए अमणामतरए (सूत्रं ६७) "अहोलोयवस्थवाओ'त्ति गजदन्तकानामधः अधोलोकवास्तव्या अष्टौ दिकुमारीमहत्तरिका, इद्द चावसरे यदभिधेयं
| ॥१२६॥ तन्महतो ग्रन्थस विषय इतिकृत्वा सङ्केपार्थमतिदेशमाह-'जहा जंबुद्दीवपन्नत्तीए जम्मणं सर्वति यथा जम्बूद्वीपप्रज्ञस्यां सामान्यतो जिनजन्मोक्तं तथा मल्लीतीर्थकृतो जन्मेति-जन्मवक्तन्यता सर्वा वाच्येति, नवरमिह मिथिकायां नगर्यो कुम्भस्य |
अनुक्रम [८२-८५]]
भगवती मल्लिजिनस्य जन्मन: वर्णनं, पुर्वभवस्य मित्राणां प्रतिबोधार्थे मल्लिजिनस्य युक्ति:
~262