________________
आगम (०६)
[भाग-१२] “ज्ञाताधर्मकथा” – अंगसूत्र-६ (मूलं+वृत्ति:)
श्रुतस्कन्ध: [१] ----------------- अध्ययनं - -------- -------- मूलं [४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक
चानां भयानको भवति, अपरस्त्वाह 'उराले'ति उदारः-प्रधानः 'घोरिति घोरो निघृणः परिषहेन्द्रियकषायाख्यानां रिपूणां ॥ विनाशे कर्तव्ये, अन्ये खात्मनिरपेक्ष घोरमाहुः, तथा 'घोरबऐत्ति घोराणि-अन्यैर्दुरनुचराणि व्रतानि-महाव्रतानि यस्य स तथा,
घोरैस्तपोभिस्तपस्वीच, तथा घोरं च तमचर्य चाल्पसच्चैर्दुःखं यदनुचर्यते तस्मिन् घोरवनचर्ये वस्तुं शीलमस्येति घोरब्रह्मचर्यवासी 18'उच्दशरीरें 'उच्छ्डै ति उज्झितमिवोज्झितं शरीरं येन स तत्सत्कारं प्रति निःस्पृहत्वात् , तथा 'संखिसति संक्षिप्ता शरी-1
रान्तर्वतिनी विपुला अनेकयोजनप्रमाणक्षेत्राश्रितवस्तुदहनसमर्था तेजोलेश्या-विशिष्टतपोजन्यलन्धिविषयप्रभवा तेजोज्वाला यस्य स संक्षिप्तविपुलतेजोलेश्या, तथा चतुर्दशपूर्वीति वेदप्रधान इत्येतस्यैव विशेषाभिधानं, चतुर्ज्ञानोपगतः केवलवजेज्ञानयुक्त इत्यर्थः, अनेन च ज्ञानप्रधान हस्येतस्य विशेषोऽभिहितः, पञ्चभिरनगारशतैः-साधुशतैः 'साई' सह समन्तात्परिकरित इत्यर्थः, तथा 'पुषाणुपुषिन्ति पूर्वानुपूर्ध्या न पथानुपूर्ध्या अनानुपूर्व्या वेत्यर्थः, क्रमेणेति हृदयं, 'चरन्' संचरन् , एतदेवाह-'गामाणुगामं दूइज्जमाणे'त्ति प्रामश्चानुग्रामश्च विवक्षितग्रामानन्तरग्रामो ग्रामानुग्रामं तत् द्रवन्-गच्छन् एकस्मादामादनन्तरं प्राममनुल्लङ्ग्यन्तित्यर्थः, अनेनाप्यप्रतिबद्धविहारमाह, तत्राप्यौत्सुक्याभावमाह, तथा 'सुहंसुहेणं विहरमाणे'त्ति अत एव सुर्खसुखेनशरीरखेदाभावेन संयमबाधाऽभावेन च विहरन्-स्थानात् स्थानान्तरं गच्छन् प्रामादिषु वा तिष्ठन् 'जेणेव ति यस्मिन्नेव देशे चम्पा नगरी यस्मिन्नेव च प्रदेशे पूर्णभद्रं चैत्य 'तेणामेवेति तस्मिन्नेव देशे उपागच्छति, कचिद्राजगृहे गुणसिलके इति दृश्यते, स चापपाठ इति मन्यते, उपागत्य च यथाप्रतिरूप-यथोचितं मुनिजनस्य अवग्रहम्-आवासमवगृह्य-अनुज्ञापनापूर्वकं गृहीला | संयमेन तपसा चात्मानं भावयन् विहरति-आस्ते स।
अनुक्रम
सुधर्मस्वामिन: वर्णनं
-~-25