________________
आगम
(०६)
प्रत
सूत्रांक
[4]
+
गाथा:
दीप
अनुक्रम [५-८]
[भाग-१२] “ज्ञाताधर्मकथा " - अंगसूत्र - ६ ( मूलं + वृत्तिः)
अध्ययनं [-],
· मूलं [५] + गाथा:
श्रुतस्कन्धः [१] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [०६] अंगसूत्र- [ ०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्तिः
ज्ञाताधर्मकथाङ्गम्.
॥ ८ ॥
तपूर्ण चंपानयरीए परिसा निग्गया कोणिओ निग्गओ धम्मो कहिओ परिसा जामेव दिसं पाउन्भूया तामेव दिसिं पडिगया । तेणं कालेणं तेणं समयेणं अज्जसुहम्मस्स अणगारस्स जेट्टे अंतेवासी अजजंबू णामं अणगारे कासवगोत्तेणं सत्तुस्सेहे जाव अज्जसुहम्मस्स थेरस्स अदूरसामंते उजाणू अहोसिरे झाणकोट्ठोवगते संजमेणं तवसा अप्पाणं भावेमाणे विहरति, तते णं से अजजंबूणामे जायस जायसंसए जायको हल्ले संजातसङ्के संजातसंसए संजायको उहले उप्पन्नसडे उत्पन्नसंसए उत्पन्नको हल्ले समुप्पन्नस समुप्पन्नसंसए समुप्पन्न कोउहले उडाए उट्ठेति उठाए उद्वित्ता जेणामेव अजसुहम्मे घेरे तेणामेव उवागच्छति २ अजसुहम्मे थेरे तिकखुत्तो आग्राहिणपयाहिणं करेइ २ बंदति नम॑सति वंदिता नर्मसित्ता अजसुहम्मस्स घेरस्स णचासने नातिदूरे सुस्समाणे णर्मसमाणे अभिमुहं पंजलिउडे विणएणं पञ्जवासमाणे एवं वयासी-जति णं भंते! समणेणं भगवया महावीरेणं आइगरेण तित्थग० सयंसंबु० पुरिसु० पुरिससी० पुरिसव० पुरिसवरगं॰ लोगु० लोगनाहे० लोगहिएणं लोगप० लोग पलोय० अभयद० सरणद० चक्खुद० मग्गद० बोहिद० धम्मंद० धम्मदे ० धम्मना० धम्मसा० धम्मवरचा० अप्पडिह० दंसणध० वियहछ० जिणेणं जाणएणं तिनेणं तार• बुद्धेणं बोहरणं मुत्तेणं मोअगेणं सङ्घण्णणं सबद० सिवम यलमरुतमर्णतमक्खयमद्दाबाहमपुणरावित्तियं सासयं ठाणमुवगतेणं पंचमस्स अंगस्स अयमट्ठे पन्नत्ते, छस्स णं अंगस्स भंते! याधम्मकहाणं के अहे पं०१, जंबूत्ति तरणं अज्जसुहम्मे घेरे अज्जजंबूणामं अणगारं एवं व०
जंबूस्वामिन: वर्णनं एवं प्रश्न:
For Pernal Use On
~26~
जम्बूखामिप्रश्नः अध्ययनो
देश: सू. ५
॥ ८ ॥