SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ आगम (०६) [भाग-१२] “ज्ञाताधर्मकथा" - अंगसूत्र-६ (मूलं+वृत्ति:) श्रुतस्कन्ध: [१] ----------------- अध्ययनं [७], ----------------- मूलं [६३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: भाग जाप किया जाना (मुल पति प्रत सत्रांक [६३] दीप अनुक्रम [७५] ISI नचिनिर्गते देशान्तरगमनप्रवृत्ते आधार:-आश्रयो भूरिव आलम्बनं-वरत्रादिकमिव प्रतिबन्धः-प्रमानिकाशलाकादीनां लतादवरक इब कुलगृह-पितृगृहं तद्वर्गो मातापित्रादिः संरक्षति अनाशनतः सङ्गोपयति संवरणतः संवर्द्धयति बहुखकरणतः 'छोल्लेइति निस्तुपी-18 करोति 'अणुगिलहति भक्षयति, कचित्फोल्लेईत्येतदेव दृश्यते, तत्र च भक्षयतीत्यर्थः, 'पत्तिय'त्ति सञ्जातपत्राः 'वत्तियति बीहीणां पत्राणि मध्यशलाकापरिवेष्टनेन नालरूपतया वृत्तानि भवन्ति तत्ततया जातवृत्तत्वात्र्तिताः शाखादीनां वा समतया वृत्तीभूताः सन्तो वर्तिता अभिधीयन्ते, पाठान्तरेण 'तइया वत्ति सातत्वच इत्यर्थः, गर्भिता-जातगर्भा डोडकिता इत्यर्थः, प्रसूता:-कणिशानां पत्रगर्भेभ्यो विनिर्गमात् आगतगन्धा-जातसुरभिगन्धाः आयातगन्धा वा दूरयायिगन्धा 8 इत्यर्थः, क्षीरकिताः-सजातक्षीरकाः बद्धफलाः क्षीरस्य फलतया बन्धनात् जातफला इत्यर्थः, पका:-काठिन्यमुपगताः, पर्यायागताः पर्यायगता वा सर्वनिष्पन्नतां गता इत्यर्थः, 'सल्लइपत्तयत्ति सल्लकी वृक्षविशेषस्तस्या इव पत्रकाणि-दलानि कुतोऽपि साधम्यात् सजातानि येषां ते तथेति, गमनिकैवेयं पाठान्तरेण शल्यकिता:-शुष्कपत्रतया सञ्जातशलाकाः पत्रकिता:सञ्जातकुत्सितकाऽल्पपत्राः, हरियपचकंड'त्ति हरितानि-हरितालवर्णानि नीलानि पर्वकाण्डानि-नालानि येषां ते तथा, जाताधाप्यभूवन , 'नवपज्जाणएहिति नव-प्रत्ययं पायनं-लोहकारेणातापितं कुहितं तीक्ष्णधारीकृतं पुनस्तापितानां Kजले निबोलनं येषां तानि तथा तैः, 'असिएहिति दात्रैः, 'अखंडाणं'ति सकलानां अस्फुटिताना-असञ्जातराजीकाना | छड २ इत्येवमनुकरणतः सूपादिना स्फुटा:-स्फुटीकृता शोधिता इत्यर्थः स्पृष्टा वा पाठान्तरेण पूता वा ये ते तथा 18 तेषां 'मागहए पत्थए'ति "दो असईओ पसईदो पसइओ उ सेइया होइ । चउसेइओ उ कुडओ चउकुडओ पत्थओ छesesekesekeedekeeee ~2474
SR No.035012
Book TitleSavruttik Aagam Sootraani 1 Part 12 Gyatadharmkatha Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages522
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size113 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy