SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ आगम (०६) [भाग-१२] “ज्ञाताधर्मकथा" - अंगसूत्र-६ (मूलं+वृत्ति:) श्रुतस्कन्ध: [१] ----------------- अध्ययनं [७], ----------------- मूलं [६३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६], अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: ज्ञाताधर्म प्रत कथाङ्गम्. रोहिणीज्ञातं सू. ६३ सत्राक ॥११८॥ [६३) नगरं मझमझेणं जेणेव सए गिहे जेणेव घण्णे सत्यवाहे तेणेव सपागच्छति, तते णं रायगिहे नगरे सिंघाडग जाव पहजणो अन्नमन्त्र एवमातिक्खति०-धन्ने णं देवा! धणे सत्यवाहे जस्स णं रोहिणिया सुण्हा जीए णं पंच सालिअक्खए सगडसागडिएणं निज्जाएति, तते णं से धपणे सत्पते पंच सालिअक्खए सगडसागडेणं निजाएतितेपासति २ हट्ट पडिच्छति रतस्सेव मित्तनाति० चउण्ह य सुण्हाणं कुलघरपुरतो रोहिणीयं सुण्हं तस्स कुलघरस्स बहुसु कजेसु य जाव रहस्सेसु य आपुच्छणिज जाव बहावितं पमाणभूयं ठावेति, एवामेव समणाउसो! जाव पंच महत्वया संवड्डिया भवंति से णं इह भवे चेव बटणं समणाणं जाव चीतीवइस्सइ जहा व सा रोहिणीया । एवं खलु जंबू! समणेणं भगवया महावीरेणं सत्तमस्स नायज्झयणस्स अयमढे पन्नत्तेत्तियेमि ॥ (सूत्रं ६३)सत्तमं नायज्झयणं समत्तं ॥७॥ ec8ecenteerses दीप अनुक्रम [७५] ॥११८॥ O इदमपि सुगमम् , नवरं 'मए'त्ति मयि 'गयंसित्ति गते ग्रामादौ एवं 'च्युते' कुतोऽप्यनाचारात् खपदात् पतिते 'मृते परासुतां गते 'भग्ने' वाल्यादिना कुनखञ्जखकरणेनासमर्थीभूते 'लुग्गंसि वचि रुने जीर्णतां गते 'शटिते' व्याधिवि-1|| शेषापछीर्णतां गते 'पतिते' प्रासादादेर्मश्चके वा ग्लानभावात् 'विदेशस्थे' विदेश गला तत्रय स्थिते 'विप्रोषिते' खस्था ~246
SR No.035012
Book TitleSavruttik Aagam Sootraani 1 Part 12 Gyatadharmkatha Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages522
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size113 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy