________________
आगम (०६)
[भाग-१२] “ज्ञाताधर्मकथा” – अंगसूत्र-६ (मूलं+वृत्ति:)
श्रुतस्कन्ध: [१] ----------------- अध्ययनं [७], ----------------- मूलं [६३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता
वृत्ति :
प्रत
सत्राक
ज्ञाताधर्म- कथाङ्गम्.
[६३]
॥११९॥
दीप अनुक्रम [७५]
नेउ ॥१॥"त्ति [हे अमृती प्रसूतिः प्रसूती तु सेतिका भवति । चतुःसेतिकः कुडवश्चतुष्कुडवः प्रस्थको ज्ञेयः॥१॥] रोहिणीअनेन प्रमाणेन मगधदेशव्यवहृतः प्रस्थो मागधप्रस्था, 'उपलिंपंति' घटकमुखस्य तत्पिधानकस्य च गोमयादिना रन्ध्र |ज्ञातं भञ्जन्ति 'लिंपेंति' घटमुखं तत्स्थगितं च छगणादिना पुनर्ममणीकुर्वन्ति, लाञ्छितं रेखादिना, मुद्रितं मृन्मय मुद्रादानेन सू. ६३ तत्कुर्वन्ति, मुरलो-मानविशेषः, खलकं-धान्यमलनस्थण्डिल, चतुष्प्रस्थं आढकः आढकानां षष्ट्या जघन्यः कुम्भः अशीत्या मध्यमः शतेनोत्कृष्ट इति, क्षारोष्ट्रिका' भसपरिष्ठापिका 'कचवरोजिशकां' अवकरशोधिका "समुक्षिका' प्रात|गृहाङ्गणे जलच्छटकदायिका, पाठान्तरेण 'संपुच्छिय'त्ति तत्र सम्प्रोच्छिका पादादिलूपिका 'सम्मार्जिक' गृहस्वान्त-18 हिच बहुकरिकावाहिका 'पादोदकदायिका' पादशौचदायिका स्नानोदकदायिकां प्रतीता, वाद्यानि प्रेषणानि कर्माणि करोति या सा 'बाहिरपेसणगारियत्ति भणिया, 'कंडयंतिका मिति अनुकम्पिता कण्डयन्तीति-तन्दुलादीन उदूखलादौ क्षोदयन्तीति कंडयन्तिका तां, एवं 'कुट्टयन्तिका' तिलादीनां चूर्णनकारिको 'पेषयन्तिकां गोधूमादीनां घरट्टादिना पेप-16 णकारिका 'रुन्धयंतिका' यन्त्रके व्रीहिकोद्रवादीनां निस्तुषत्वकारिका रन्धयन्तिकां' ओदनस्य पाचिका 'परिवेषय-18 [न्तिका' भोजनपरिवेषणकारिको परिभाजयन्तिका पर्वदिने खजनगृहेषु खण्डखाद्याः परिभाजनकारिकां महानसे || | नियुक्ता महानसिकी तां स्थापयति, 'सगडीसागडंति शकट्यश्च-गव्यः शकटानां समूह: शाकटं च शकटीशाकटं| ॥११॥ गडीओ गडिया यति उक्तं भवति, 'दलाह'त्ति दत्त प्रयच्छतेत्यर्थः, 'जाणंति येन 'ण' मित्यालङ्कारे, 'प्रतिनियोतयामि समर्पयामीति, अस्स च ज्ञातस्यैवं विशेषेणोपनयनं निगदति, यथा-'जह सेट्ठी तह गुरुणो जह णाइजणो तहा समणसंघो ।
JHNEmathrmstimattime
F
OR
~248