________________
आगम (०६)
[भाग-१२] “ज्ञाताधर्मकथा" - अंगसूत्र-६ (मूलं+वृत्ति:)
श्रुतस्कन्ध: [१] ----------------- अध्ययनं [७], ----------------- मूलं [६३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सत्रांक
[६३]
दीप अनुक्रम [७५]
जाया, तते णं ते कोटुंबिया साली कोडागारंसि पक्खिवंति जाब विहरंति, चउत्थे वासारत्ते वहवे कुंभसया जाया। तते णं तस्स धणस्स पंचमयंसि संबच्छरंसि परिणममाणंसि पुषरतावरत्तकालसमयंसि इमेयारूवे अन्भत्थिए जाव समुप्पजिस्था-एवं खलु मम इओ अतीते पंचमे संवच्छरे चउहं सुण्हाणं परिक्खणट्टयाए ते पंच सालिअक्खता हत्धे दिन्ना त सेयं खलु मम कल्लं जाव जलते पंच सालिअक्खए परिजाइत्तए जाव जाणामि ताव काए कि सारक्खिया वा संगोचिया वा संवड्डिया जावत्तिकटु एवं संपेहेति २ कल्लं जाव जलते विपुलं असण ४ मित्तनाय. चउण्ह य सुण्हाणं कुलघर जाव सम्माणित्ता तस्सेव मित्त० चउण्ह य मुण्हाणं कुलघरवग्गस्स पुरओ जेढ उजिझयं सद्दावेइ २त्ता एवं बयासी-एवं खलु अहं पुत्ता! इतो अतीते पंचमंसि संवच्छरंसि इमस्स मिस० चउण्ह य सुण्हाणं कुलघरवग्गस्स य पुरतो तव हत्थंसि पंच सालिअक्खए दलयामि जया णं अहं पुत्ता! एए पंच सालियअक्खए जाएज्जा तया णं तुम मम इमे पंच सालिअक्खए पडिदिजाएसित्तिकट्ठ तं हत्थंसि दलयामि, से नूर्ण पुसा! अस्थ समझे ?, हंता अस्थि, तन्नं पुत्ता ! मम ते सालिअक्खए पडिनिज्जाएहि, तते णं सा उज्झितिया एयम8 धषणस्स पडिसुणेति २ जेणेव कोट्ठागारं तेणेव उवागच्छति २ पल्लातो पंच सालिअक्खए गेण्हति २ जेणेव धपणे सत्यवाहे तेणेव उवागच्छति २ धणं एवं वदासी-एए णं ते पंच सालिअक्खएसिक? घण्णस्स हत्थंसि ते पंच सालिअक्खए वलयति, तते गंधण्णे उझियं सवहसावियं करेति २एवं बयासी
~2434