________________
आगम (०६)
[भाग-१२] “ज्ञाताधर्मकथा" - अंगसूत्र-६ (मूलं+वृत्ति:)
श्रुतस्कन्ध: [१] ----------------- अध्ययनं [७], ----------------- मूलं [६३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत
ज्ञाताधर्म
रोहिणीज्ञातं सू.६३
कथाङ्गम्.
सत्रांक
[६३]
॥११७॥
दीप अनुक्रम [७५]]
किण्णं पुत्ता ! एए चेव पंच सालिअक्खए उदाहु अन्ने ?, तते णं उज्झिया धणं सत्थवाहं एवं वयासीएवं खलु तुम्भे तातो! इओऽतीए पंचमे संवच्छरे इमस्स मित्त नाति चण्ह य कुल० जाव विहरामि, तते ऽहं सुम्भं एतम? पडिसुणेमि २ ते पंच सालिअक्खए गेण्हामि एगंतमवकमामि तते णं मम इमेयारूवे अन्भत्थिए जाव समुप्पजित्था एवं खलु तायाणं कोट्ठागारंसि०सकम्मसंजुत्ता तं णो खलु ताओ ! ते चेव पंच सालिअक्खए एए णं अन्ने, तते णं से घण्णे उज्झियाए अंतिए एयमटुं सोचा णिसम्म आसुरुत्ते जाव मिसिमिसेमाणे उज्झितियं तस्स मित्तनाति०चउण्ह य सुण्हाणं कुलघरवग्गस्सय पुरओ तस्स कुलघरस्स छारुझियं च छाणुझियं च कयवरुज्झियं च समुच्छियं च सम्मजिअं च पाउवदाई चण्हाणोवदाईच बाहिरपेसणकारिं ठवेति, एचामेव समणाउसो! जो अम्हं निग्गंधो वा २ जाव पचतिते पचं य से महवयाति उज्झियाई भवंति से णं इह भवे चेव यहणं समणाणं ४ जाव अणुपरियदृइस्सइ जहा सा उझिया । एवं भोगवइयावि, नवरं तस्स कंडिंतियं वा कोहतियं च पीसंतियं च एवं रुचंतियं रंधतियं परिवेसंतियं च परिभायंतियं च अभंतरियं च पेसणकारिं महाणसिणिं ठवेंति, एवामेष समणाउसो! जो अम्हं समणो पंच य से महत्वयाई फोडियाई भवंति से णं इह भवे चेव बहणं समणाणं ४ जाव हील ४ जहा व सा भोगवतिया । एवं रक्खितियावि, नवरं जेणेव चासघरे तेणेव उवागच्छह २ मंजूसं विहाडेइ २ रयणकरंडगाओ ते पंच सालिअक्खए गेण्हति २ जेणेव धणे तेणेव उपा०२पंच सा
semesteemesercecelesectrselperpec
॥११७॥
~244