________________
आगम (०६)
[भाग-१२] “ज्ञाताधर्मकथा" - अंगसूत्र-६ (मूलं+वृत्ति:)
श्रुतस्कन्ध: [१] ----------------- अध्ययनं [७], ----------------- मूलं [६३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
ज्ञाताधर्म-ISH
रोहिणीज्ञातं
कथाङ्गम.
प्रत सूत्रांक [६३]
॥११६॥
दीप अनुक्रम [७५]
कोटुंबिया पढमपाउसंसि महावुट्टिकायंसि णिवइयंसि समाणंसि खुडायं केदारं सुपरिकम्मियं करेंति २ ते पंच सालिअक्खए ववंति दुचंपि तपि उक्खयनिहए करैति २ वाडिपरिक्वेवं करेंति २ अणुपुवेणं सारक्खमाणा संगोवेमाणा संवढमाणा विहरंति, तते गं ते साली अणुपुषेणं सारक्खिज्जमाणा | संगोविजमाणा संवहिज्जमाणा साली जाया किण्हा किण्होभासा जाव निउरंबभूया पासादीया ४, तते णं साली पसिया पत्तिया गम्भिया पसूया आगयगंधा खीराइया बद्धफला पक्का परियागया सल्लइया पत्तइया हरियपञ्चकंडा जाया यावि होत्या, तते णं ते कोटुंबिया ते सालीए पत्तिए जाव सल्लइए पत्तइए जाणित्ता तिक्खेहिं णवपजणएहिं असियएहि लुणति २ करयलमलिते करेंति २ पुणंति, तस्थ णं चोक्खाणं मूयाणं अक्खंडाणं अफोडियाणं घडछडापूयाणं सालीणं मागहए पत्थए जाए, तते गं ते कोटुंबिया ते साली णवएसु घडएसु पक्खिवंति २ उपलिंपति २ लंछियमुहिते करेंति २ कोट्ठागारस्स एगदेसंसि ठाति २ सारक्खमाणा संगोवेमाणा विहरंति, तते णं ते कोडंबिया दोचंमि वासारत्तंसि पढ़मपाउसंसि महावुट्टिकायंसि निवइयंसि खुडाग केयारं सुपरिकम्मियं करेंति ते साली धर्वति दीपि तच्चपि उक्खयणिहए जाच लुणेति जाव चलणतलमलिए करेंति २ पुणंति, तत्य णं सालीणं यहवे कुडवा(मुरला) जाव एगदेसंसि ठावेंति २ सारक्व० संगो विहरंति, तते णं ते कोडंबिया तचंसि वासारति॑सि महावुद्विकार्यसि बहवे केदारे सुपरि० जाव लुणेति २ संवहंति २ खलयं करति २ मलेति जाव बहवे कुंभा
S
॥११६॥
~242