________________
आगम (०६)
[भाग-१२] “ज्ञाताधर्मकथा" - अंगसूत्र-६ (मूलं+वृत्ति:)
श्रुतस्कन्ध: [१] ----------------- अध्ययनं [७], ----------------- मूलं [६३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सत्रांक
[६३]
दीप अनुक्रम [७५]
णं ममं ताओ इमे पंच सालिअक्खए जाएस्सति तया णं अहं पल्लंतराओ अन्ने पंच सालिअक्खए गहाय दाहामित्तिकट्ठ एवं संपेहेइ २तं पंच सालिअक्खए एगंते एडेति २ सकम्मसंजत्ता जाया यावि होत्था । एवं भोगवतियाएवि, णवरं सा छोल्लेति २अणुगिलति२ सकम्मसंजुत्ता जाया। एवं रक्खियावि, नवरं गेण्हति २ इमेयारूवे अम्भत्थिए०-एवं खलु ममं ताओ इमस्स मित्तनाति० चउण्ह य सुण्हाणं कुलघरवग्गस्स य पुरतो सद्दावेत्ता एवं वदासी-तुमण्णं पुत्ता मम हत्थाओ जाव पडिदिजाएजासितिक मम हत्थंसि पंच सालिअक्खए दलयति तं भवियवमेत्य कारणेणंतिकट्ट एवं संपेहेति २ ते पंच सालिअक्खए सुद्धे वत्थे बंधह २ रपणकरंडियाए पक्खिवेद २ ऊसीसामले ठावेह २ तिसंझं पडिजागरमाणी विहरइ । तए णं से धपणे सत्यवाहे तस्सेव मित्त जाव चउस्थि रोहिणीय सुण्हं सदावेति २ जाव तं भवियचं एत्थ कारणेणं तं सेयं खलु मम एए पंच सालि अक्वए सारक्खेमाणीए संगोवेमाणीए संवढेमाणीएत्तिकटु एवं संपेहेति २कुलघरपुरिसे सहावेति २ एवं वदासी-तुम्भे णं देवाणुप्पिया! एते पंच सालिअक्खए गेण्हह २ पदमपाउसंसि महाबुट्टिकायंसि निवइयंसि समाणंसि खुड्डागं केयारं सुपरिकम्मियं करेह २त्ता इमे पंच सालिअक्खए वावेह २ दोचंपि तचंपि उक्खयनिहए करेह २ वाडिपक्खेवं करेह २ सारक्खेमाणासंगोवेमाणा अणुपुत्वेणं संबड्डेह, तते णं ते कोडुबिया रोहिणीए एतम8 पडिमुणंति से पंच सालिअक्वए गेहंति २ अणुपुवेणं सारक्खंति संगोवंति विहरंति, तए णं ते
SARERatun international
For P
OW
~241