________________
आगम
(०६)
प्रत
सूत्रांक
[६२]
दीप
अनुक्रम [७४]
[भाग-१२] “ज्ञाताधर्मकथा " - अंगसूत्र - ६ ( मूलं + वृत्तिः)
श्रुतस्कन्ध: [१]
---------- अध्ययनं [६],
मूलं [६२]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्तिः
ज्ञाताधर्मकथाङ्गम्.
॥ ११४ ॥
वातवेरमणेणं जाब मिच्छादंसणसलवेरमणेणं अणुपुवेणं अह कम्मपगडीओ खवेत्ता गगणतलमुप्पइसा उप्पिलोयग्गपतिद्वाणा भवंति, एवं खलु गोयमा ! जीवा लहुपसं हवमागच्छंति । एवं खलु जंबू ! समपणेणं भगवया महावीरेण छस्स नायज्झयणस्स अयमट्ठे पन्नत्तेतिबेमि । ( सूत्रं ६२ ) छठ्ठे नाथयणं समत्तं ॥ ६ ॥
सर्व सुगमं, नवरं, निरुपहतं वातादिभिः दर्भैः- अग्रभूतैः कुशैः- मूलभूतैः, जात्या दर्भकुशभेद इत्यन्ये, 'अत्थाहंसि त्ति अस्थाघे अगाधे इत्यर्थः पुरुषः परिमाणमस्येति पौरुषिकं तनिषेधादपौरुषिकं मृल्लेपानां सम्बन्धात् गुरुकतया, गुरुकतैव कुतः १- भारिकतया, मृल्लेपजनितभारवच्येनेति भावः, गुरुकमारिकतयेति तुम्बकधर्मद्वयस्याप्यधोमज्जन कारणताप्रतिपादनायोक्तं, 'उप' उपरि 'अहवहता' अतिपत्यातिक्रम्प 'तिनंसि'त्ति स्तिमित आर्द्रतां गते ततः 'कुथिते' कोथमुपगते ततः 'परिसदिते' पतिते इति । इह गाथे- "जह मिउलेवालित्तं गरुयं तुंबं अहो वयइ एवं आसवकयकम्मगुरू जीवा वर्धति अहरगयं १ ॥ तं चैव विमुकं जलोवरिं ठाइ जायलहुभावं । जह तह कम्मविमुक्का लोयग्गपट्टिया होंति ॥ २ ॥ " [ यथा मृल्लेपलितं गुरु तुम्बमधो व्रजति एवं आश्रवकृतकर्मगुरुला जीवा व्रजन्ति अधोगतिं ॥ १ ॥ तदेव तद्विमुक्तं जलोपरि तिष्ठति जातलघुभावं । यथा तथा कर्मविमुक्ता लोकाग्रे प्रतिष्ठिता भवन्ति ॥ २ ॥ ] पष्ठतुम्बकज्ञातविवरण समाप्तमिति ॥ ६ ॥
Educationa
अत्र अध्ययनं -६ परिसमाप्तम्
For Parts Only
~ 238~
५ शैलकज्ञातोपन
यः ६ तुम्ब कज्ञातं सू.
६२
॥ ११४ ॥