SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ आगम (०६) [भाग-१२] “ज्ञाताधर्मकथा" - अंगसूत्र-६ (मूलं+वृत्ति:) श्रुतस्कन्ध: [१] ----------------- अध्ययनं [७], ----------------- मूलं [६३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सत्रांक [६३] दीप अनुक्रम [७५] अथ सप्तमं विबियते, अस्य च पूर्वेण सहायं सम्बन्धः, इहानन्तराध्ययने प्राणातिपातादिमतां कर्मगुरुताभावेनेतरेषां च लघुताभावेन अनर्थप्राप्तीतरे उक्ते, इह तु प्राणातिपातादिविरतिभञ्जकपरिपालकानां ते उच्यते, इत्येवंसम्बद्धम् जति णं भंते ! समणेणं जाव संपत्तेणं छहस्स नायज्झयणस्स अयम पन्नत्ते सत्तमस्स णं भंते! नायज्झयणस्स के अहे पन्नते ?, एवं खलु जंबू! तेणं कालेणं २रायगिहे नाम नयरे होत्था, सुभूमिभागे उजाणे, तत्थ णं रायगिहे नगरे धपणे नामं सत्यवाहे परिवसति, अड्डे०, भदा भारिया अहीणपंचदिया जाव सुरूवा, तस्स णं धण्णस्स सत्यवाहस्स पुत्ता भदाए भारियाए अत्तया चशारि सत्यवाहदारया होत्था, तंजहा-धणपाले धणदेवे धणगोवे धणरक्खिए, तस्स णं धण्णस्स सस्थवाहस्स चउण्हं पुत्ताणं भारियाओ चत्तारि सुण्हाओ होत्था, तं-उज्झिया भोगवतिया रक्वतिया रोहिणिया, तते णं तस्स धष्णस्स अन्नया कदाई पुखरत्तावरत्तकालसमयंसि इमेयारूवे अब्भस्थिए जाव समुप्पज्जित्था-एवं खल्लु अहं रायगिहे यहणं ईसर जाव पभिईणं सयस्स कुटुंबस्स बहसु कज्जेसु य करणिज्जेसु कोडंवेसु य मंतणेसु य गुजसे रहस्से निच्छए ववहारेसु य आपुच्छणिज्जे पडिपुच्छणिज्जे मेढी पमाणे आहारे आलंबणे चक्खुमेढीभूते कज्जवावए, तं ण णजति जमए गयंसि वा चुयंसि वा मयंसि वा भग्गंसि वा लुग्गंसि वा सडियंसि वा पडियंसि वा विदेसत्थंसि वा विष्पवसियंसि वा इमस्स कुटुंबस्स किं Peramrpermomeraeader20Rahe अथ अध्ययनं-७"रोहिणी" आरभ्यते ~239~
SR No.035012
Book TitleSavruttik Aagam Sootraani 1 Part 12 Gyatadharmkatha Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages522
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size113 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy