SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ आगम (०६) [भाग-१२] “ज्ञाताधर्मकथा" - अंगसूत्र-६ (मूलं+वृत्ति:) श्रुतस्कन्ध: [१] ----------------- अध्ययनं [६], ----------------- मूलं [६२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सत्रांक [६२] दीप अनुक्रम [७४] णोवगए विहरति, तते णं से इंदभूती जायसहे० समणस्स ३ एवं वदासी-कहपणं भंते! जीवा गुरुयत्तं वा राहुयत्तं वा हवमागच्छति', गोयमा ! से जहा नामए केइ पुरिसे एग महं सुकं तु णिच्छिाई निरुवहयं दन्भेहिं कुसेहिं वेढइ २ मट्टियालेवेणं लिपति उण्हे दलयति २ सुकं समाणं दोचंपि दन्भेहि य कसेहि य वेढेति २ महियालेवेणं लिंपति २ उण्हे सुकं समाणं तचंपि दन्भेहि य कुसेहि य वेदेति २ मडियालेवेणं लिंपति, एवं खलु एएणुवाएणं अंतरा वेढेमाणे अंतरा लिंपेमाणे अंतरा सुकवेमाणे जाव अट्टहिं महियालेवेहिं आलिंपति, अत्याहमतारमपोरिसियंसि उदगंसि पक्षिवेजा, से पूर्ण गोयमा! से तुंबे तेसिं अट्ठण्हं महियालेवेणं गुरुययाए भारिययाए गुरुयभारिययाए उप्पिं सलिलमतिवइत्ता अहे धरणियलपइट्ठाणे भवति, एवामेव गोयमा! जीवावि पाणातिवाएणं जाव मिच्छादसणसल्लेणं अणुपुवेणं अट्ठ कम्मपगडीओ समजिणन्ति, तार्सि गरुययाए भारिययाए गरुयभारिययाए कालमासे कालं किचा धरणियलमतिवतित्ता अहे नरगतलपट्टाणा भवंति, एवं खलु गोयमा! जीचा गुरुयत्तं हवमागच्छंति । अहण्णं गोतमा! से तुंबे तंसि पढमिल्लुगंसि महियालेवंसि तिनंसि कुहियंसि परिसडियंसि ईसिं धरणियलाओ उप्पतित्ता णं चिट्ठति, ततोऽणतरं च णं दोचंपि मटियालेवे जाब उप्पतिताणं चिट्ठति, एवं खलु एएणं उवाएणं तेसु अट्ठसु मट्टियालेबेसु तिनेसु जाव विमुकबंधणे अहेवरणियलमइवइत्ता उपि सलिलतलपइट्ठाणे भवति, एवामेव गोयमा ! जीवा पाणाति ~237
SR No.035012
Book TitleSavruttik Aagam Sootraani 1 Part 12 Gyatadharmkatha Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages522
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size113 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy