SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ आगम (०६) [भाग-१२] “ज्ञाताधर्मकथा" - अंगसूत्र-६ (मूलं+वृत्ति:) श्रुतस्कन्ध: [१] ----------------- अध्ययनं [५], ----------------- मूलं [५७-६१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: ज्ञाताधर्म- कथाङ्गम्, प्रत सूत्रांक [५७-६१] रमवसन्नो-विवक्षितानुष्ठानालसः, आवश्यकखाध्यायप्रत्युपेक्षणाध्यानादीनामसम्यकारीत्यर्थः, कुत्सितशील: कुशील!- कालविनयादिभेदभिन्नानां ज्ञानदर्शनचारित्राचाराणां विराधक इत्यर्थः, प्रमत्तः पञ्चविधप्रमादयोगात् , संसक्तः कदाचित्सं- विनगुणानां कदाचित्पार्श्वस्थादिदोषाणां सम्बन्धात् गौरवत्रयसंसजनाचेति, ऋतुबद्धेऽपि-अवर्षाकालेऽपि पीठफलकानि शय्या- संस्तारकार्थ यस्य स तथा 'नाइभुज्जो एवं करणयाए'ति नैवः भूयः-पुनरपि एवं-इत्थंकरणाय प्रवर्तिष्ये इति शेषः, 'एवमेवेत्यादिरुपनयः, इह गाथा-"सिढिलियसंजमकजापि होइउं उञ्जमंति जइ पच्छा । संवेगाओ तो सेलउब आराया होति ॥१॥" [शिथिलितसंयमकार्या अपि भूत्वोद्यच्छन्ति यदि पश्चात् । संवेगात् तर्हि शैलक इव ते आराधका भवन्ति ॥१॥ | इति पञ्चमशैलकज्ञातविवरणं समाप्तमिति ।। ५ शैलकज्ञातोपनय:तुम्बकज्ञातं सू. ॥११॥ दीप अनुक्रम [६९-७३] Recenesedesevemesesele पश्चमानन्तरं षष्ठं व्याख्यायते, तस्य च पूर्वेण सहायं सम्बन्धः-अनन्तराध्ययने प्रमादबतोऽप्रमादवतधानर्थेतरावुक्ती, इहापि तयोरेव तावेवीच्येते इत्येवसम्बद्धमिदम् - जति णं भंते ! समणेणं जाव संपत्तेणं पंचमस्स णायज्झयणस्स अयमढे पन्नत्ते छहस्स णं भंते! नायज्झयणस्स समणेणं जाव संपत्तेणं के अढे पन्नत्ते?, एवं खलु जनतेणं कालेणं २ रायगिहे समोसरणं परिसा निग्गया, तेणं कालेणं २ समणस्स जेट्टे अंतेवासी इंदभूती अदूरसामंते जाव सुक्कज्झा ॥११॥ FarPranaswamincom अत्र अध्ययनं-५ परिसमाप्तम् अथ अध्ययनं- ६ "तुम्बक:" आरभ्यते ~236~
SR No.035012
Book TitleSavruttik Aagam Sootraani 1 Part 12 Gyatadharmkatha Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages522
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size113 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy