________________
आगम (०६)
[भाग-१२] “ज्ञाताधर्मकथा" - अंगसूत्र-६ (मूलं+वृत्ति:)
श्रुतस्कन्ध: [१] ----------------- अध्ययनं [५], ----------------- मूलं [५५,५६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक
[५५,५६]
दीप अनुक्रम [६६-६८]
Saesasreeaanoosraeeerasa
संपरिबुडे देवाणुप्पियाणं अंतिए मुंडे भवित्ता पवइत्तए, अहासुहं जाव उत्तरपुरच्छिमे दिसीभागे तिडंइयं जाव धाउरत्ताओ य एगते एडेति २ सयमेव सिहं उप्पाडेति २ जेणेव थावच्चापुत्ते. मुंडे भवित्ता जाव पचतिए सामाइयमातियाई चोदस पुवाति अहिज्जति, तते णं थावचापुत्ते सुयस्स अणगारस्सहस्सं सीसत्ताए वियरति, तते णंथावचापुत्ते सोगंधियाओ नीलासोयाओ पडिनिक्खमति २ बहिया जणवयविहारं विहरति, तते णं से थावच्चापुत्ते अणगारसहस्सेणं सद्धिं संपरिचुडे जेणेव पुंडरीए पचए तेणेव उवागच्छइ २ पुंडरीयं पञ्चयं सणियं २ दुरुहति २ मेघघणसन्निगासं देवसन्निवायं पुढविसिलापट्ट्यं जाव पाओवगमणं णुवन्ने, तते णं से धावच्चापुत्ते बहुणि वासाणि सामनपरियागं पाउणित्ता मासियाए संलेहणाए सहि भत्ताति अणसणाए जाव केवलवरनाणदंसणं समुप्पाडेत्ता ततो पच्छा सिद्धे जाव पहीणे । (सूत्रं ५५) तते णं से सुए अन्नया कयाई जेणेव सेलगपुरे नगरे जेणेव सुभूमिभागे उजाणे समोसरणं परिसा निग्गया सेलओ निग्गच्छति धम्मं सोचा जं नवरं देवाणुप्पिया! पंथगपामोक्खातिं पंच मंतिसयाति आपुच्छामि मण्डुयं च कुमारं रजे ठावेमि, ततो पच्छा देवाणुप्पियाणं अन्तिए मुंडे भवित्ता आगाराओ अ. णगारियं पच्चयामि,अहासुह, ततेणं से सेलए राया सेलगपुरं नयरं अणुपविसति २जेणेव सए गिहे जेणेव बाहिरिया उचट्ठाणसाला तेणेव उवागच्छद २ सीहासणं सन्निसन्ने, तते णं से सेलए राया पंधयपामोक्खे पंच मंतिसए सद्दावेद सहावेत्ता एवं वदासी-एवं खलु देवाणुप्पिया! मए सुपस्स अंतिए धम्मे णिसंते
शुक्रपरिव्राजकस्य दिक्षायाः प्रसंग:
~225