SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ आगम (०६) [भाग-१२] “ज्ञाताधर्मकथा" - अंगसूत्र-६ (मूलं+वृत्ति:) श्रुतस्कन्ध: [१] ----------------- अध्ययनं [५], ----------------- मूलं [५५,५६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: ज्ञाताधर्मकथाङ्गम्, प्रत सूत्रांक [५५,५६] ५ शैलकज्ञाते शुकपरिव्राजकदीक्षा सू. ५५ ॥१०७॥ दीप अनुक्रम [६६-६८] तत्य णं जे ते जाइया ते दुविहा पं०, तं०-एसणिज्जा य अणेसणिज्जा य, तत्व णं जे ते अणेसणिज्जा । तेणं अभक्खया, तत्थ जे ते एसणिज्जा ते दुविहा पं०, तं०-लद्धा य अलद्धा य, तत्थ णं जे ते अलद्धा ते अभक्खेया, तत्थ णं जे ते लद्धा ते निग्गंथाणं भक्खेया, एएणं अट्ठणं सुया! एवं बुचतिसरिसवया भक्खयावि अभक्खेयावि, एवं कुलस्थावि भाणियबा, नवरि इमं णाणसं-इस्थिकुलत्था य धन्नकुलत्था य, इत्थिकुलत्था तिविहा पं०, तं०-कुलवधुया य कुलमाउया ह य कुलधूया इ य, धन्नकुलत्था तहेव, एवं मासावि, नवरि इमं नाणतं-मासा तिविहा पं०, तं०-कालमासा य अत्थमासा य धन्नमासा य, तत्थ णं जे कालमासा ते ण दुवालसविदा पं०, तंजहा-सावणे जाव आसादे, ते णं अभक्खेया, अस्थमासा दुविहा-हिरन्नमासा य सुवण्णमासा य, ते णं अभक्खेया धन्नमासा तहेव । एगे भवं दुवे भवं अणेगे भवं अक्खए भवं अवए भवं अवट्ठिए भवं अणेगभूयभावे भविएवि भवं?,सुया! एगेवि अहं दुवेवि अहं जाव अणेगभूयभावभविएवि अहं, से केणतुणं भंते ! एगेवि अहं जाव सुया ! दट्टयाए एगे अहं नाणदंसणट्टयाए दुवेवि अहं पएसट्टयाए अक्खएवि अहं अवएवि अहं अवढिएवि अहं उवओगट्टयाए अणेगभूयभावभविएवि अहं, पत्थ णं से सुए संबुद्धे यावच्चापुत्तं वदति नमसति २ एवं वदासीइच्छामि णं भंते! तुम्भे अंतिए केवलिपन्नत्तं धम्मं निसामिसए धम्मकहा भाणियबा, तए णं से सुए परिवायए धाचचापुत्तस्स अंतिए धम्म सोचा णिसम्म एवं वदासी-इच्छामिण भंते ! परिचायगसहस्सेणं सद्धिं Decececene ॥१०७॥ शुक्रपरिव्राजकस्य दिक्षायाः प्रसंग: ~224
SR No.035012
Book TitleSavruttik Aagam Sootraani 1 Part 12 Gyatadharmkatha Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages522
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size113 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy