SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ आगम (०६) [भाग-१२] “ज्ञाताधर्मकथा” – अंगसूत्र-६ (मूलं+वृत्ति:) श्रुतस्कन्ध: [१] ----------------- अध्ययनं [५], ----------------- मूलं [५५,५६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [५५,५६] दीप अनुक्रम [६६-६८] ceaeeeee 'सुया ! जवणिजे दुविहे पं०, तं०-इंदियजवणिजे य नोइंदियजवणिजे य, से कितं इंदियजवणिज!, सुया! जन्नं मम सोतिदियचक्खिदियघाणिदियजिभिदियफासिंदियाई निरुवहयाई घसे वहति से तं इंदियजवणिज,से किं तं नोइंदियजवणिजे ,सुया!जन्नं कोहमाणमायालोभा खीणा उवसंता नो उदयंति से तं नोइंदिपजवणिज्जे, से कितं भंते अबाबाहं,सुया जन्नं मम वातियपित्तियसिभियसन्निवाइया विविहा रोगातका णो उदीरेंति सेत्तं अवाबाहं, से किं तं भंते ! फासुयविहारं ?, सुया ! जन्नं आरामेसु सज्जाणेसु देवउलेसु सभासु पचासु इत्थिपमुपंडगविचज्जियासु वसहीसु पाडिहारियं पीठफलगसेज्जासंथारयं उग्गिणिहत्ताणं विहरामि सेतं फासुयविहारं । सरिसवया ते भंते ! किं भक्खेया अभक्खेया ?, सुया ! सरिसवया भक्खेयावि अभक्खेयावि, से केण?णं भंते! एवं बुचई-सरिसवया भक्खेयावि अभक्खेयावि, सुया! सरिसवया दुविहा पं०, तं०-मित्तसरिसवया धनसरिसवया य, तत्थ णं जे ते मित्तसरिसचया ते तिविहा पं०, तं०-सहजायया सहवडियया सहपंसुकीलियया, ते णं समणाणं णिग्गाणं अभक्खेया, तत्थ णं जे ते धन्नसरिसबया ते दुचिहा पं०, तं०-सत्थपरिणया य असत्यपरिणया य, तत्थ पंजे ते असत्थपरिणया ते समणाणं निग्गंधाणं अभक्खया, तत्थ णं जे ते सत्थपरिणया ते दुविहा पं०, तं०-फासुगा य अफासुगा य, अफासुया णं सुया! नो भक्खेया, तत्थ णं जे ते फासुया ते दुविहा पं०, तं०-जातिया य अजातिया य, तत्थ णं जे ते अजातिया ते अभक्खेया, शुक्रपरिव्राजकस्य दिक्षायाः प्रसंग: ~223
SR No.035012
Book TitleSavruttik Aagam Sootraani 1 Part 12 Gyatadharmkatha Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages522
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size113 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy