________________
आगम
(०६)
प्रत
सूत्रांक
[५५,५६]
दीप
अनुक्रम [६६-६८]
[भाग-१२] “ज्ञाताधर्मकथा " - अंगसूत्र - ६ ( मूलं + वृत्तिः)
अध्ययनं [ ५ ],
मूलं [५५,५६ ]
श्रुतस्कन्धः [१] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्तिः
ज्ञाताधर्मकथाङ्गम्.
॥१०६॥
सा! अन्नदा म एमाणं पासित्ता अन्भुद्वेसि जाव बंदसि इयाणिं सुदंसणा ! तुमं ममं एज्रमाणं पासित्ता जाव णो वंदसि तं कस्स णं तुमे सुदंसणा ! इमेयारूवे विणयमूलधम्मे पडिवन्ने, तते णं से सुदंसणे सुपर्ण परिवारणं एवं कुत्ते समाणे आसणाओ अब्भुट्ठेति २ करयल०सुर्य परिवायगं एवं बदासीएवं खलु देवाप्पिया ! अरहतो अरिट्ठनेमिस्स अंतेवासी धावञ्चापुत्ते नामं अणगारे जाव इहमागए इह वेव नीलासोए उज्जाणे विहरति, तस्स णं अंतिए विणयमूले धम्मे पडिवन्ने, तते णं से सुए परिवायए सुदंसणं एवं वदासी-तं गच्छामो णं सुदंसणा ! तब घम्मायरियस्स धावच्चापुत्तस्स अंतियं पाउन्भवामो इमाई च णं एपारूवातिं अट्ठाई हेऊई पसिणातिं कारणातिं वागरणातिं पुच्छामो, तं जह णं मे से इमाई अातिं जाव बागरति तते णं अहं बंदामि नम॑सामि अह मे से इमार्ति अद्वातिं जाव नो से बाकरेति तते
अहं एएहिं चेव अद्वेर्हि हेऊहिं निष्पट्टपसिणवागरणं करिस्सामि, तते णं से सुए परिवायगसहस्सेणं सुदंसणेण य सेट्ठिणा सद्धिं जेणेव नीलासोए उज्जाणे जेणेव थावचापुत्ते अणगारे तेणेव उवागच्छति २ सा थावचा एवं वदासी -जत्ता ते भंते! जवणिज्जं ते अधावापि ते फासूयं विहारं ते १, तते णं से थावचापुत्ते सुरणं परिवायगेणं एवं वृत्ते समाणे सुयं परिज्ञायगं एवं वदासी-सुया ! जत्तावि मे जवणिजंपि मे अवापि मे फासूयविहारंपि मे, तते णं से सुए थावचापुक्तं एवं वदासी- किं भंते! जन्ता !, सुया ! जन् मम णाणदंसणचरित्ततवसंजममातिएहिं जो एहिं जोयणा से तं जत्ता, से किं तं भंते! जवणिज 2,
शुक्रपरिव्राजकस्य दिक्षायाः प्रसंग:
For Park Use Only
~ 222~
५ शैलकज्ञाते शुकपरिब्राजकदीक्षा
स. ५५
॥१०६॥
wor