________________
आगम (०६)
[भाग-१२] “ज्ञाताधर्मकथा” – अंगसूत्र-६ (मूलं+वृत्ति:)
श्रुतस्कन्ध: [१] ----------------- अध्ययनं [५], ----------------- मूलं [५५,५६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक
[५५,५६]
Chakram.ociatiseहिटलराटCA
दीप अनुक्रम [६६-६८]
से जहा णामए केइ पुरिसे एगं महं रुहिरकयं वत्थं सजियाखारेणं अणुलिंपति २ पयणं आरुहेति २ पुण्हंगाहेइ २त्ता ततो पच्छा सुद्धेणं बारिणा धोवेजा, सेणूणं सुदंसणा! तस्स रुहिरकयस्स बत्थस्स सब्जियाखारेणं अणुलिसस्स पयर्ण आरुहियस्स उपहं गाहितस्स सुद्धेणं वारिणा पक्खालिजमाणस्स सोही भवति .हंता भवह, एवामेव सुदंसणा! अम्हंपि पाणाइवायवेरमणेणं जाव मिच्छादसणसल्लबेरमणेणं अधि सोही, जहा चीयस्स रुहिरकयस्स वत्थस्स जाव सुद्धेणं वारिणा पक्खालिज्जमाणस्स अस्थि सोही, तत्थ णं से सुदंसगे संबुद्धे थावच्चापुत्तं वंदति नमसति २ एवं वदासी-इच्छामि गंभंते ! धम्म सोचा जाणित्तए जाव समणोवासए जाते अहिगयजीवाजीवे जाव समुप्पज्जित्था एवं खलु सुदंसणणं सोयं धम्मं विप्पजहाय विणयमूले धम्म पडिवन्ने, तंसेयं खलु मम सुदंसणस्स दिढि वामेत्तए. पुणरवि सोयमूलए धम्मे आघवित्तएत्तिकट्ठ एवं संपेहेति २ परिवायगसहस्सेणं सद्धिं जेणेच सोगंधिया नगरी जेणेव परिवायगावसहे तेणेव उवागच्छति २ परिचायगावसहंसि भंडनिक्खेवं करेति २ धाउरत्तवस्थपरिहिते पविरल परिवायगेणं सद्धिं संपरिबुडे परिवायगावसहाओ पडिनिक्खमति २ सोगंधियाए नयरीए मझमझेणं जेणेव सुदंसणस्स गिहे जेणेव सुदंसणे तेणेव उवागच्छति तते णं से सुदंसणे तं सुर्य एज्जमाणं पासति २ नो अब्भुट्टेति नो पबुग्गच्छति णो आढाइ नो परियाणाइ नो वंदति तुसिणीए संचिट्ठति तए णं से सुए परिवायए सुदंसणं अणभुद्वियं० पासित्ता एवं वदासी-तुमं णं सुदं
SUREairahawand
शुक्रपरिव्राजकस्य दिक्षायाः प्रसंग:
~221