________________
आगम (०६)
[भाग-१२] “ज्ञाताधर्मकथा” – अंगसूत्र-६ (मूलं+वृत्ति:)
श्रुतस्कन्ध: [१] ----------------- अध्ययनं [५], ----------------- मूलं [५५,५६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६], अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत
ज्ञाताधर्मकथाङ्गम.
सूत्रांक
५ शैलकज्ञाते शुकपरिव्राज| कदीक्षा
॥१०५|
[५५,५६]
दीप अनुक्रम [६६-६८]
कालेणं २ थावञ्चापुत्तस्स समोसरणं, परिसा निग्गया, सुदंसणोवि णीइ, थावच्चापुत्तं चंदति नमसति २ एवं वदासी-तुम्हाणं किंमूलए धम्मे पन्नत्ते ,तते गं थावच्चापुत्ते सुदंसणेणं एवं वुत्ते समाणे सुदंसणं एवं वदासी-सुदंसणा! विणयमूले धम्मे पन्नत्ते, सेविय विणदुविहे पं0 तं०-अगारविणए अणगारविणए य, तत्थ णं जे से अगारविणए से णं पंच अणुवयातिं सत्त सिक्खावयातिं एकारस उवासगपडिमाओ, तत्थ णं जे से अणगारविणए से णं पंच महत्वयाई, तंजहा-सवातो पाणातिवायाओ वेरमणं सवाओ मुसावायाओ बेरमणं सत्वातो अदिनादाणातो बेरमणं सहाओ मेहुणाओ वेरमणं सपाओ परिग्गहाओ वेरमणं सबाओ राइभोयणाओ बेरमणं जाव मिच्छादंसणसल्लाओ बेरमणं, दसविहे पञ्चकम्वाणे बारस भिक्खुपडिमाओ, इच्चेएणं दुविहेणं विणयमूलएणं धम्मेणं अणुपुवेणं अट्ठकम्मपगंठीओ खपेत्ता लोधग्गपइट्टाणे भवंति, तते णं थावच्चापुत्ते सुर्वसणं एवं वदासी-तुब्भे णं सुदंसणा। किमूलए धम्मे पन्नत्ते', अम्हाणं देवाणुप्पिया! सोयमूले धम्मे पत्ते जाव सग्गं गच्छति, तते णं थावचापुत्ते सुदंसणं एवं वदासी-सुदंसणा! से जहा नामए केइ पुरिसे एग महं रुहिरकर्य बत्थं रुहिरेण चेव धोवेजा तते णं सुदंसणा! तस्स रुहिरकयस्स बत्थस्स रुहिरेण चेव पक्खालिजमाणस्स अस्थि काइ सोही?, णो तिणट्टे समढे, एवामेव सुदंसणा! तुम्भंपि पाणातिवाएणं जाव मिच्छादसणसल्लेणं नत्थि सोही जहा तस्स रुहिरकयस्स वत्थस्स रुहिरेणं चेव पक्खालिज्जमाणस्स नत्थि सोही, सुदंसणा!
see
॥१०५॥
शुक्रपरिव्राजकस्य दिक्षायाः प्रसंग:
~220