________________
आगम (०६)
[भाग-१२] “ज्ञाताधर्मकथा” – अंगसूत्र-६ (मूलं+वृत्ति:)
श्रुतस्कन्ध: [१] ----------------- अध्ययनं [५], ----------------- मूलं [५५,५६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक
[५५,५६]
तेणं कालेणं २ सुए नाम परिवायए होत्या रिउच्वेयजजुधेयसामवेयअधवणवेयसद्वितंतकुसले संखसमए लद्धढे पंचजमपंचनियमजुत्तं सोयमूलयं दसप्पयारं परिचायगधम्मं दाणधम्मंच सोयधम्मच तित्थाभिसेयं च आघवेमाणे पन्नवेमाणे धाउरत्तवत्थपवरपरिहिए तिदंडकुंडियउत्तग्लु(करोडियळपणाल)यंकृसपविसयकेसरीहत्थगए परिवायगसहस्सेणं सद्धिं संपरिखुडे जेणेव सोगंधियानगरी जेणेव परिवायगावसहे तेणेव उवागच्छह २ परिवायगावसहंसि भंडगनिक्खेवं करेइ २त्ता संखसमएणं अप्पाणं भावेमाणे विहरति । तते णं. सोगंधियाए सिंघाडग. बहुजणो अन्नमनस्स एवमाइक्खइ-एवं खलु सुए परिवायए इह हवमागते जाव विहरद, परिसा निग्गया सुदंसणो निग्गए, तते णं से सुए परिवायए तीसे परिसाए सुदस्सणस्स य अन्नेसिं च यहूर्ण संखाणं परिकहेति-एवं खलु सुदसणा ! अम्हं सोयमूलए धम्मे पन्नसे सेऽविय सोए दुविहे पं०, तं०-दवसोए य भावसोए य, धसोए य उदएणं महियाए य, भावसोए दन्भेहि य मंतेहि य, जन्नं अम्हं देवाणुप्पिया! किंचि असुई भवति तं सर्व सज्जो पुढवीए आलिप्पति ततो पच्छा सुद्धेण वारिणा पक्खालिज्जति ततो तं अमुई सुई भवति, एवं खलु जीवा जलाभिसेयपूपप्पाणो अविग्घेणं सगं गच्छति, तते णं से सुदंसणे सुथस्स अंतिए धम्मं सोचा हढे सुयस्स अंतियं सोयमूलयं धम्म गेण्हति २ परिवायए विपुलेणं असण ४ वत्थ पडिलाभेमाणे जाव विहरति । तते णं से सुए परिवायगे सोगंधियाओ नगरीओ निगच्छति २त्ता बहिया जणवयविहारं विहरति । तेणं
seseeeeeeeees
दीप अनुक्रम [६६-६८]
For P
OW
wwwimararycom
शुक्रपरिव्राजकस्य दिक्षायाः प्रसंग:
~219~