________________
आगम (०६)
[भाग-१२] “ज्ञाताधर्मकथा" - अंगसूत्र-६ (मूलं+वृत्ति:)
श्रुतस्कन्ध: [१] ----------------- अध्ययनं [५], ----------------- मूलं [१४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक
शाताधर्मकथाङ्गम्.
॥१०४॥
[१४]
दीप अनुक्रम [६५]
'आणापाणूए वा उच्छ्वासनिश्वासकाले थोवे वा-सप्लोच्छ्वासरूपे खणे चा-बहुतरोच्छवासरूपे लवे वा-सप्तस्तोकरूपे मुहुर्ने वा-IIलकलवसप्तसप्ततिरूपे 'अहोरते वा पक्खे वा मासे वा अयणे वा' दक्षिणायनेतररूपे प्रत्येक षण्मासप्रमाणे संवत्सरे वा, 'अन्नतरे
वाले दीहकालसंजोए' युगादौ । 'भानओ कोहे वा ४ भये वा हासे वा' हासे हर्षे वा, एवं तस्स न भवई' एवमनेकधा तस्य परिवाजप्रतिबन्धो न भवति, 'सेणं भगवं वासीचंदणकप्पे चास्यां चन्दनकल्पो यः स तथा, अपकारिणोऽप्युपकारकारीत्यर्थः, वासी वाकदीक्षा अछेदनप्रवृत्तां चन्दनं कल्पयति यः स तथा 'समतिणमणिलेटूकंचणे समसुहदुक्खे' समानि उपेक्षणीयतया खणादीनि यस्य RI
लास.५५ स तथा, 'इहलोगपरलोगपडिबद्धे जीवियमरणे निरवकंखे संसारपारगामी कम्मनिग्घायणढाए अहिए एवं च णं विहरइ'त्ति, तेणं कालेणं तेणं समएणं सेलगपुरे नाम नगरं होत्था, सुभूमिभागे उज्जाणे, सेलए राया पउमावती देवी मंडप कुमारे जुबराया, तस्स णं सेलगस्स पंधगपामोक्खा पंच मंतिसया होत्था उत्पत्तियाए वेणायाए ४ उषवेया रजधुरं चिंतयंति । थावचापुत्ते सेलगपरे समोसढे राया णिग्गतो धम्मकहा, धर्म सोचा जहा देवाणुप्पियाणं अंतिए बहवे उग्गा भोगा जाव चइत्ता हिरनं जाव पबहत्ता तहा णं अहं नो संचाएमि पचत्तिए, अहन्नं देवाणुप्पियाणं अंतिए पंचाणुषइयं जाव समणोवासए जाव अहिंगयजीवाजीवे जाच अप्पाणं भावेमाणे विहरति, पंथगपामोक्खा पंच मंतिसया समणोवासया जाया, थावच्चापुत्ते बहिया जणवयविहारं विहरति । तेणं कालेणं २ सोगंधिया नाम नपरी होत्था वन्नओ, नीला- ॥१०॥ सोए उजाणे वन्नओ, तत्थ णं सोगंधियाए नयरीए सुदंसणे नामं नगरसेट्ठी परिवसति अड्डे जाव अपरिभूते।
Ramana
थावच्चापुत्रस्य दिक्षायाः प्रसंग:, शुक्रपरिव्राजकस्य दिक्षाया: प्रसंग:
~218~