SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ आगम (०६) [भाग-१२] “ज्ञाताधर्मकथा" - अंगसूत्र-६ (मूलं+वृत्ति:) श्रुतस्कन्ध: [१] ----------------- अध्ययनं [५], ----------------- मूलं [१४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [५४] दीप अनुक्रम [६५] 18 मिथ्याखादिभावग्रन्थिच्छेदात् निरुवलेवे-तथाविधबन्धहेलभावेन तथाविधकर्मानुपादानात् , एतदेवोपमानरुच्यते-'कसपाईव मुक| तोए' बन्धहेतुलेन तोयाकारस्थ स्नेहसाभावात् , 'संखो इच निरंजणे' रञ्जनस्य रागस्य कर्तुमशक्यखाव, 'जीवो विच अप्पडिहयगई सर्वत्रौचित्येनास्खलितविहारिखात् , 'गगणमिव निरालंबणे देशग्रामकुलादीनामनालम्बकत्वात् 'वायुरिव अपडिबढे' क्षेत्रादौ प्रतिबन्धाभावेनौचित्येन सततविहारित्वात् , 'सारयसलिलंब सुद्ध हियए' शाठ्यलक्षणगडुलत्ववर्जनात, 'पुक्खरपत्तंपिव निरुले। पथपत्रमिव भोगामिलापलेपाभावात 'कुम्मो इव गुत्तिदिए' कूर्म:-कच्छपः, 'खग्गिविसाणं व एगजाए खनि:-आरण्यः पशुविशेषः तस्य विषाण-ग्रज तदेकं भवति तद्वदेकीजातो योऽसंगतः सहायत्यागेन स तथा, 'विहग इव विष्पमुके' आलयाप्रतिबन्धेन । IT'भारंडपक्खीव अप्पमते भारण्डपक्षिणो हि एकोदराः पृथग्ग्रीवा अनन्यफलमक्षिणो जीवद्वयरूपा भवन्ति, ते च सर्वदा चकि तचित्ता भवन्तीति, 'कुंजरो इव सोंडीरे' कर्मशत्रुसैन्यं प्रति शूर इत्यर्थः 'वसभो इव जायथामे' आरोपितमहाबतभारवहन प्रति जातवलो निर्वाहकत्वात् , 'सीहो इव दुद्धरिसे' दुईपणीयः उपसर्गमृगैः, 'मंदरो इव निप्पकंपे' परीषहपवनैः, 'सागरो इव |गंभीरे' अतुच्छचित्तत्वात् , 'चंदो इव सोमलेसे' शुभपरिणामत्वात् , 'सूरो इव दित्ततेए परेषां क्षोभकत्वात् , 'जचकंचर्ण व जायसवे' अपगतदोषलक्षणद्रव्यत्वेनोत्पन्नस्वस्वभावः, 'वसुंधरा इव सबकासविसहो' पृथ्वीवत् शीतातपायनेकविधस्पर्शक्षमः, 'सुहृयहुयासणोच्च तेजसा जलते' घृतादितपितवैश्वानरवत प्रभया दीप्यमान:, 'नथि णं तस्स भगवंतस्स कत्थइ पटिबंधो भवई' नास्त्ययं पक्षो यदुत तस्य (भगवतः) प्रतिबन्धो भवति से य पडिबंधे चउबिहे पण्णते, तंजहा-दवओ४, दवभो सचित्ताचित्तमीसेसु खेत्तओ गामे वा नगरे वारणे वा खले वा अंगणेवा, खलं-धान्यमलनादिस्थण्डिलं 'कालओ समए वा आवलियाए वा-असंख्यातसमयरूपायां, aa908Odeaeeeeee थावच्चापुत्रस्य दिक्षाया: प्रसंग: ~217
SR No.035012
Book TitleSavruttik Aagam Sootraani 1 Part 12 Gyatadharmkatha Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages522
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size113 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy