SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ आगम (०६) [भाग-१२] “ज्ञाताधर्मकथा" - अंगसूत्र-६ (मूलं+वृत्ति:) श्रुतस्कन्ध: [१] ----------------- अध्ययनं [५], ----------------- मूलं [१४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६], अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सत्रांक [१४] दीप अनुक्रम [६५] ज्ञाताधर्म- न्धिनः कर्मक्षयात् , आत्मना क्रियमाणं आत्मीयं वा कर्मक्षयं वर्जयित्वेत्यर्थः, 'अज्ञाने'त्यादि 'अप्पणा अप्पणो वा कम्म- ५शैलककथानम्. क्खियं करित्तए'त्ति कर्मण इह पष्ठी द्रष्टव्या, 'पच्छाउरस्से'त्यादि, पश्चाद् असिन् राजादौ प्रबजिते सति आतुरस्यापि ज्ञाते स्था |च द्रव्याधभावाहुःस्थस्य 'से' तस्य तदीयस्खेत्यर्थः मित्रज्ञातिनिजकसम्बन्धिपरिजनस्य योगक्षेमवार्चमानी प्रतिवदति, वञ्चापुत्र. ॥१०॥ तत्रालब्धस्पेप्सितस्य वस्तुनो लामो योगो लब्धस्स परिपालनं क्षेमस्ताभ्यां वर्तमानकालभवा वार्तमानी वार्ता योगक्षेमवार्च- दीक्षादि मानी ता-निर्वाहं राजा करोतीति तात्पर्य, 'इतिकट्ठ' इतिकृत्वा इतिहेतोरेवंरूपामेव वा घोपणां घोषयत-कुरुत, 'पुरिसस-18 हस्स' मित्यादि, इह पुरुषसहस्रं स्नानादिविशेषणं थावच्चापुत्रस्यान्तिके प्रादुर्भूतमिति सम्बन्धः । 'विजाहरचारणे'त्ति इह 'जंभए य देवे बीइवयमाणे इत्यादि द्रष्टव्यं, एवमन्यदपि मेषकुमारचरितानुसारेण पूरयिताऽध्येतव्यमिति । 'इरियास-12 मिए'इत्यादि, इह यावत्करणादिदं क्य, "एसणासमिए आयाणभंडमत्तनिक्खेवणासमिए" आदानेन-ग्रहणेन सह भाण्डमा-। त्राया-उपकरणलक्षणपरिच्छदस्य या निक्षेपणा-मोचनं तस्यां समितः-सम्यक्प्रवृत्तिमान् 'उच्चारपासवणखेलसिंघाणजल्लपारिट्ठावणियासमिए' उच्चारः-पुरीप, प्रश्रवण-मूत्र, खेलो निष्ठीवनं, सिङ्गानो-नासामला, जल्ला-शरीरमला, मणसमिए वयसमिए । कायसमिए' चित्तादीनां कुशलानां प्रवर्तक इत्यर्थः, 'मणगुत्ते वइगुत्ते कायगुत्ते' चित्तादीनामशुभानां निषेधकः, अत एवाह गुत्ते-योगापेक्षया गुत्तिदिए-इन्द्रियाणां विषयेष्वसत्प्रवृत्तिनिरोधात् 'गुत्तवंभचारी' बसत्यादिनवब्रह्मचर्यगुप्तियोगात् , | ॥१०॥ अकोहे ४, कथमित्याह-सन्ते-सौम्यमूर्तिवात् पसन्ते-कपायोदयस्य विफलीकरणात् उपसन्ते-कषायोदयाभावात् परिनिगुडेखास्थ्यातिरेकात् , अणासवे-हिंसादिनिवृत्तेः अममे ममेत्युल्लेखस्थाभिष्वङ्गतोऽप्यसनावात् , 'अकिंचणे' निद्रव्यखात्, छिमगथे-- थावच्चापुत्रस्य दिक्षाया: प्रसंग: ~216
SR No.035012
Book TitleSavruttik Aagam Sootraani 1 Part 12 Gyatadharmkatha Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages522
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size113 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy