________________
आगम
(०६)
प्रत
सूत्रांक
[ ५४ ]
दीप
अनुक्रम
[ ६५ ]
[भाग-१२] “ज्ञाताधर्मकथा " - अंगसूत्र - ६ ( मूलं + वृत्तिः)
मूलं [ ५४ ]
श्रुतस्कन्ध: [१] ---------- अध्ययनं [ ५ ], पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [०६] अंगसूत्र- [ ०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्तिः
पडागातिपडागं पासंति २ विजाहरचारणे जाव पासित्ता सीबियाओ पचोरुहंति, तते णं से कण्हे वासुदेवे धावचापुत्तं पुरओ का जेणेव अरिहा अरिहनेमी सवं तं चैव आभरणं, तते णं से थावचागाहावरणी हंसलक्खणेणं पडगसाडएणं आभरणमल्लालंकारे पडिच्छह हारवारिधारछिन्नमुत्तावलिप्पगासातिं अंसूणि विणिचमाणी २ एवं बदासी-जतियां जाया ! घडियां जाया ! परिक्कमियवं जाया । अस्सिंच णं अट्ठे णोपमादेवं जामेव दिसं पाउन्भूता तामेव दिसिं पडिगया, तते णं से थावच्चापुत्ते पुरिससहस्सेहिं सद्धिं सयमेव पंचमुट्ठियं लोयं करेति जाव पद्धतिए। तते णं से थावचापुत्ते अणगारे जाते ईरियासमिए भासासमिए जाव विहरति, तते णं से थावच्चापुत्ते अरहतो अरिनेमिस्स तहारूवाणं थेराणं अंतिए सामाइयमाइयातिं चोदस पुवाई अहिज्जति २ बहूहिं जाव चउत्थेणं विहरति । तते णं अरिहा अरिनेमी थावचापुत्तस्स अणगारस्स तं इन्भाइयं अणगारसहस्सं सीसत्ताए दलयति, तते णं से थावचापुते अन्ना कयाई अरहं अरिद्वनेमिं वंदति नम॑सति २ एवं बदासी - इच्छामि णं भंते! तुभेहिं अन्भणुनाते समाणे सहस्सेणं अणगारेणं सद्धिं बहिया जणवयविहारं विहरित्तए, अहासुहं देवाणुप्पि ! तते णं से धावद्यापुरते अणगारसहस्सेणं सद्धिं तेणं उरालेणं [उरालेणं] उग्गेणं पयत्तेणं पग्गहिएणं बहिया जणवयविहारं विहरति । (सूत्रं ५४ )
free अप्पणी कम्म एणं ति न इति यदेतन्मरणादिवारणशक्तेर्निषेधनं तदन्यत्रात्मना कृतात् आत्मनो वा सम्ब
थावच्चापुत्रस्य दिक्षायाः प्रसंग:
For Parts Only
~215~
www.ora