________________
आगम (०६)
[भाग-१२] “ज्ञाताधर्मकथा" - अंगसूत्र-६ (मूलं+वृत्ति:)
श्रुतस्कन्ध: [१] ----------------- अध्ययनं [५], ----------------- मूलं [१४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
OIL
५सलक
प्रत
ज्ञाताधर्मकथाङ्गम्.
सूत्रांक
ज्ञातै स्थापत्यापुत्रदीक्षा सू.
॥१०२॥
[५४]
५४
दीप अनुक्रम [६५]
वासुदेवे धावच्चापुत्तेणं एवं बुत्ते समाणे थावचापुत्तं एवं वदासी-एए णं देवाणुप्पिया दुरतिकमणिना णो खलु सक्का सुबलिएणावि देवेण वा दाणवेण वा णिवारित्तए णन्नस्थ अप्पणो कम्मक्खएणं, तं इच्छामि णं देवाणुप्पिया! अन्नाणमिच्छत्तअविरइकसायसंचियस्स अत्तणो कम्मक्खयं करित्तए, तते णं से कण्हे वासुदेवे धावचापुसेणं एवं बुत्ते समाणे कोटुंबियपुरिसे सहावेति २ एवं वदासी-गच्छह णं देवाणुप्पिया ! वारवतीए नयरीए सिंघाडगतियगचउक्कचच्चर जाव हत्थिर्खधवरगया महया २ सद्देणं उग्घोसेमाणा २ उग्घोसणं करेह-एवं खलु देवा. थावच्चापुत्ते संसारभउबिग्गे भीए जम्मणमरणाणं इच्छति अरहतो अरिहनेमिस्स अंतिए मुंडे भवित्ता पवइत्तए तं जो खलु देवाणुप्पिया! राया चा जुयराया वा देवी या कुमारे वा ईसरे वा तलवरे वा कोटुंबिय मांडविय० इन्भसेडिसेणावइसत्यवाहे वा थावचापुत्तं पदयंतमणुपचयति तस्स णं कण्हे वासुदेवे अणुजाणति पच्छातुरस्सविय से मित्तनातिनियगसंबंधिपरिजणस्स जोगखेम बहमाणं पडिवहतित्तिक घोसणं घोसेह जाच धोसंति, तते णं धावचापुत्तस्स अणुराएणं पुरिससहस्सं निक्खमणाभिमुहं पहायं सवालंकारविभूसियं पत्तेयं २ पुरिससहस्सवाहिणीसु सिवियासु दुरूढं समाणं मित्तणातिपरिवुडं थांबचापुत्तस्स अंतियं पाउम्भूयं, तते णं से कण्हे वासुदेवे पुरिससहस्समंतियं पाउम्भवमाणं पासति २ कोटुंबियपुरिसे सद्दावेति २ एवं वदासीजहा मेहस्स निक्खमणाभिसेओ तहेव सेयापीएहिं पहावेति २ जाव अरहतो अरिट्टनेमिस्स छत्ताइच्छत्तं
IN
॥१०॥
थावच्चापुत्रस्य दिक्षाया: प्रसंग:
~2144