________________
आगम (०६)
[भाग-१२] “ज्ञाताधर्मकथा" - अंगसूत्र-६ (मूलं+वृत्ति:)
श्रुतस्कन्ध: [१] ----------------- अध्ययनं [५], ----------------- मूलं [१४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत
सूत्रांक
[५४]
दीप अनुक्रम [६५]
पडिदुवारदेसभाए तेणेव उवागच्छति २ पडिहारदेसिएणं मग्गेणं जेणेव कण्हे वासुदेवे तेणेव उवागकछति २ करपलव्वद्धावेति २तं महत्थं महग्धं महरिहं रायरिहं पाहुडं उचणेइ २ एवं वदासी-एवं खलु देवाणुप्पिया! मम एगे पुत्ते थावच्चापुत्ते नामं दारए इढे जाव से णं संसारभयउबिग्गे इच्छति अरहओ अरिहनेमिस्स जाव पबतित्तए, अहण्णं निक्खमणसकारं करेमि, इच्छामि णं देवाणुप्पिया! धावचापुसस्स निक्खममाणस्स छत्तमउडचामराओ य विदिन्नाओ, तते णं कण्हे वासुदेवे थावच्चागाहावतिणीं एवं बदासी-अच्छाहिणं तुम देवाणुप्पिए। सुनिब्बुया वीसस्था, अहणं सयमेव थावच्चापुत्तस्स दारगस्स निक्खमणसकारं करिस्सामि, तते णं से कण्हे वासुदेवे चाउरंगिणीए सेणाए विजयं हत्थिरयणं दुरुढे समाणे जेणेव थावचाए गाहावतिणीए भवणे तेणेष उवागच्छति २ थावच्चापुत्तं एवं वदासीमाणं तुमे देवाणुप्पिया! मुंडे भवित्ता पञ्चयाहि भुंजाहि णं देवाणुप्पिया ! विउले माणुस्सए कामभोए मम बाहुफछायापरिग्गहिए, केवलं देवाणुप्पियस्स अहंणो संचाएमि वाउकार्य उवरिमेणं गच्छमाणं निवारित्तए, अपणे णं देवाणुप्पियस्स जे किंचिवि आवाहं वा वाबाहं वा उप्पाएति तं सर्व निवारेमि, तते णं से थावबापुत्ते कण्हेणं वासुदेवेणं एवं वुत्ते समाणे कण्हं वासुदेवं एवं वयासी-जइ णं तुम देवाणुप्पिया! मम जीवियंतकरणं मधु एजमाणं निवारेसि जरं वा सरीरस्वविणासिणि सरीरं वा अइचयमाणि निवारेसि तते णं अहं तव बाहुच्छायापरिग्गहिए विउले माणुस्सए कामभोगे भुंजमाणे विहरामि, तते णं से कण्हे
थावच्चापुत्रस्य दिक्षाया: प्रसंग:
~2134