SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ आगम (०६) प्रत सूत्रांक [ ५३ ] दीप अनुक्रम [६४] [भाग-१२] “ज्ञाताधर्मकथा " - अंगसूत्र - ६ ( मूलं + वृत्तिः) मूलं [ ५३ ] श्रुतस्कन्ध: [१] ---------- अध्ययनं [ ५ ], पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [०६] अंगसूत्र- [ ०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्तिः ॥१०१॥ दीक्षा सू. ज्ञाताधर्म - २ विकीमिति पाठः तत्र सामुदायिकी जनमीलकप्रयोजना | 'निद्धमहुरगंभीरपडिसु एणंपिव' ति स्निग्धं मधुरं गम्भीरं प्रति - ४५ शैलककथाङ्गम् श्रुतं प्रतिशब्दो यस्य स तथा तेनेव, केनेत्याह- 'शारदिकेन' शरत्कालजातेन 'बलाहकेन' मेघेनानुरसितं शब्दायितं भेर्याः, ज्ञाते स्थाशृङ्गाटकादीनि प्राम्बत्, गोपुरं नगरद्वारं प्रासादो- राजगृहं द्वाराणि प्रतीतानि भवनानि - गृहाणि देवकुलानि - प्रतीतानि तेषु पत्यापुत्रया: 'पडिय'ति प्रतिश्रुताः प्रतिशब्दकास्तासां यानि शतसहस्राणि लक्षास्तैः संकुला या सा तथा तां कुर्वन्, कामित्याह- द्वारकावर्ती नगरीं, कथंभूतामित्याह- 'सम्भितरबाहिरियं' ति सहाभ्यन्तरेण-मध्यभागेन बाहिरिकया च- प्राकाराद्रहिर्नगरदेशेन या सा तथा साभ्यन्तरवाहिरिका तां, 'से' इति स भेरीसम्बन्धी शब्द: 'विप्पसरित्थ'त्ति विप्रासरत 'पामोक्खाई'ति प्रमुखाः 'आविद्वबग्घारियमलदामकलावत्ति परिहितप्रलम्बपुष्पमालासमूहा इत्यादिर्वर्णकः प्राग्वत् 'पुरिसवग्गुरापरिखित्ता' वागुरा- मृगबन्धनं वागुरेव वागुरा समुदायः । ५४ धावचापुतेवि णिग्गए जहा मेहे तहेव धम्मं सोचा णिसम्म जेणेव थावचा गाहावतिणी तेणेव उवागच्छति २ पायरगहणं करेति जहा मेहस्स तहा चेव णिवेयणा जाहे नो संचाएति विसयाणुलोमाहिय विसयपडकूलेहि य बहूहिं आघवणाहि य पन्नवणाहि य सन्नवणाहि य विन्नवणाहि य आघवितए वा ४० ताहे अकामिया चैव धावचापुत्तदारंगस्स निक्खमणमणुमन्नित्था नवरं निक्खमणाभिसेयं पासामो, तर णं से धावद्यापुते तुसिणीए संचिवइ, तते णं सा थावच्चा आसणाओ अभुद्वेति २ महत्वं महग्धं महरिहं रायरिहं पाहुडं गेण्हति २ मित्त जाव संपरिवडा जेणेव कण्हस्स वासुदेवस्स भवणवर Eucation internationa थावच्चापुत्रस्य दिक्षायाः प्रसंग: For Praise Only ~212~ ॥१०१॥ Cayra
SR No.035012
Book TitleSavruttik Aagam Sootraani 1 Part 12 Gyatadharmkatha Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages522
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size113 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy