SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ आगम (०६) [भाग-१२] “ज्ञाताधर्मकथा” – अंगसूत्र-६ (मूलं+वृत्ति:) श्रुतस्कन्ध: [१] ----------------- अध्ययनं [५], ----------------- मूलं [५५,५६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत ज्ञाताधर्म ५ शैलक कथानम्. सूत्रांक राजदीक्षा [५५,५६] ॥१०८॥ सू.५६ दीप अनुक्रम [६६-६८] सेवि य धम्मे इच्छिए पडिच्छिए अभिरुतिए अहं णं देवाणुप्पिया ! संसारभयउविग्गे जाव पक्वयामि, तुम्भेणं देवाणुप्पिया किं करेह किं ववसह किंवा ते हियइच्छति?, ततेणंत पंथयपामोक्खा सेलगं रायं एवं वदासी-जहणं तुन्भे देवा० संसार जाव पचयह अम्हाणं देवाणुप्पिया! किमन्ने आहारे वा आलंबे वा अम्हेविय णं देवा० संसारभयाउविग्गा जाव पचयामो, जहा देवाणुप्पिया! अम्हं बहुसु कजेसु य कारणेसु य जाव तहाणं पचतियाणवि समाणाणं बहुसु जाव चक्खुभूते, तते णं से सेलगे पंधगपामोक्खे पंच मंतिसए एवं व-जति णं देवाणु० तुम्भे संसार जाव पचयह तं गच्छह णं देवा० सएसु २ कुडंबेसु जेट्टे पुत्ते कुइंचमझे ठावेत्ता पुरिससहस्सवाहिणीओ सीयाओ दुरूढा समाणा मम अंतियं पाउम्भवहत्ति, तहेय पाउन्भवति, तते णं से सेलए राया पंच मंतिसयाई पाउम्भवमाणातिं पासति रहट्ठतुट्टे कोटुंबियपुरिसे सद्दावेति २ एवं वदासी-खिप्पामेव भो देवाणुप्पिया! मंडयस्स कुमारस्स महत्थं जाव रायाभिसेयं उबट्ठयेह. अभिसिंचति जाव राया विहरति । तते णं से सेलए मंडयं रायं आपुच्छह, तते णं से मंडुए राया कोडंबियपुरिसे० एवं वदासी-खिप्पामेव सेलगपुरं नगरं आसित जाव गंधवधिभूतं करेह प कारवेह य २ एवमाणत्तियं पञ्चप्पिणह, तते णं से मंडुए दोचंपि कोडंपियपुरिसे सदावेइ २ एवं वदासी-खिप्पामेव सेलगस्स रनो महत्थं जाव निक्खमणाभिसेयं जहेव मेहस्स तहेव णवरं पउमावतीदेवी अग्गकेसे पडिच्छति सदेवि पडिग्गहं गहाय सीयं दुरूहंति, अवसेसं तहेव ॥१८॥ शुक्रपरिव्राजकस्य दिक्षायाः प्रसंग: ~226
SR No.035012
Book TitleSavruttik Aagam Sootraani 1 Part 12 Gyatadharmkatha Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages522
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size113 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy