________________
आगम (०६)
[भाग-१२] “ज्ञाताधर्मकथा" - अंगसूत्र-६ (मूलं+वृत्ति:)
श्रुतस्कन्ध: [१] ----------------- अध्ययनं [५], ----------------- मूलं [१२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
ज्ञाताधर्म- कथाङ्गम्
ज्ञाते द्वा
प्रत सूत्रांक [१२]
रिकावर्णनं
सू. ५२
दीप
अथ पञ्चमं शैलकाख्यं ज्ञाताध्ययनं विवियते, अस्य च पूर्वेण सहार्य सम्बन्धः-पूर्वत्रासलीनेन्द्रियेतरयोरनार्थावुक्तौ इह तु पूर्वमसंलीनेन्द्रियो भूत्वाऽपि यः पश्चात्सलीनेन्द्रियो भवति तस्यार्थप्राप्तिरभिधीयत इत्येवंसम्बन्धस्थास्येदं सूत्र-.
जतिणं भंते समणेणं भगवया महावीरेणं चउत्थस्स नायज्झणस्स अपमष्टे पन्नत्ते पंचमस्सणं भंते ! णायज्झयणस्स के अढे पन्नत्ते?, एवं खलु जंबू! तेणं कालेणं २ बारवती नामं नयरी होत्था पाईणपडीणायया उदीणदाहिणविकिछन्ना नवजोयणविच्छिन्ना दुवालसजोयणायामा धणवइमतिनिम्मिया चामीयरपवरपागारणाणामणिपंचवनकविसीसगसोहिया अलयापुरिसंकासा पमुतियपक्की लिया पञ्चक्खं देवलोपभूता, तीसे णं वारवतीए नयरीए यहिया उत्तरपुरच्छिमे दिसीभाए रेवतगे नाम पञ्चए होत्था तुंगे गगणतलमणुलिहंतसिहरे णाणाविहगुरुछगुम्मलयावल्लिपरिगते हंसमिगमयूरकोंचसारसचकवायमयणसालकोइलकुलोषवेए अ
गतडकडगवियरउजारयपवायपन्भारसिहरपउरे अच्छरगणदेवसंघचारणविजाहरमिटुणसंविचिन्ने निच्चच्छणए दसारवरवीरपुरिसतेलोकबलवगाणं सोमे सुभगे पियदंसणे सुरूवे पासातीए ४, तस्स णं रेवयगस्स अदूरसामंते एत्थ णं गंदणवणे नामं उज्जाणे होत्था, सबोउयपुष्फफलसमिद्धे रम्मे नंदणयणप्पगासे पासातीए ४, तस्स णं उज्नाणस्स बहुमजादेसभाए सुरप्पिए नामं जक्खाययणे होत्या दिवे वन्नओ, तत्थ णं चारवतीए नयरीए कण्हे नामं वासुदेवे राया परिवसति, सेणं तत्थ समुद्दविजयपामोक्खाणं दसण्हं दसाराणं बलदेवपामोक्खाणं पंचण्डं महावीराणं उग्गसेणपामोक्खाणं सोलसण्हं
अनुक्रम
[६३]
॥१९॥
अथ अध्ययनं-५"शेलक: आरभ्यते
~208~