________________
आगम (०६)
[भाग-१२] “ज्ञाताधर्मकथा" - अंगसूत्र-६ (मूलं+वृत्ति:)
श्रुतस्कन्ध: [१] ----------------- अध्ययनं [५], ----------------- मूलं [१२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
2005
प्रत
सूत्रांक
[२]
ह
दीप
राईसहस्साणं पज्जुन्नपामोक्खाणं अदुट्ठाणं कुमारकोडीणं संवपामोक्खाणं सहीए दुईतसाहस्सीणं वीरसेणपामोक्खाणं एकवीसाए वीरसाहस्सीर्ण महासेनपामोक्खाणं छप्पनाए बलबगसाहस्सीणं रुप्पिणीपामोक्खाणं वत्तीसाए महिलासाहस्सीणं अणंगसेणापामोक्खाणं अणेगाणं गणियासाहस्सीणं अनर्सि च बहूणं ईसरतलवर जाव सत्यवाहपभिईणं वेयङगिरिसायरपेरंतस्स य दाहिणड्डभरहस्स [य] वारवतीए नयरीए आहेबच्चं जाव पालेमाणे विहरति । (सूत्रं ५२) 'जह णमित्यादि, सर्व सुगम, नवरं 'धणवइमइनिम्माय'चि धनपतिः-वैश्रमणस्तन्मत्या निर्मापिता-निरूपिता अलकापुरी-वैश्रमणपुरी प्रमुदितप्रक्रीडिता तद्वासिजनानां प्रमुदितप्रक्रीडितखात् रैवतक:-उजयन्तः 'चकवाग'चि चक्रवाक: 'मयणसाल'ति मदनसारिका अनेकानि तदानि कटकाच-गण्डशैला यत्र स तथा, 'विअर'त्ति विवराणि च अवजाराचनिर्झरविशेषाः प्रपाताच-भृगवः प्रारभाराच-ईषदवनता गिरिदेशाः शिखराणि च-कूटानि प्रचुराणि यत्र स तथा, ततः कर्मधारयः । अप्सरोगणैः-देवसङ्घः चारणैः-जङ्गाचारणादिभिः साधुविशेष विद्याधरमिथुनच 'संविचिण्णेति संविचरित| आसेवितो यः स तथा, 'नित्यं सर्वदा 'क्षणा' उत्सवा यत्रासौ नित्यक्षणिका, केषामित्याह-दशारा' समुद्रविजयादयः। तेषु मध्ये परास्त एव वीरा-धीरपुरुषा येते तथा 'तेलोकबलवगाणं त्रैलोक्यादपि बलवन्तोऽतुलबलनेमिनाथयुक्तत्वात् ये ते | तथा ते च ते चेति तेषां। | तस्स णं बारवईए नयरीए थावच्चा णामं गाहावतिणी परिवसति अड्डा जाव अपरिभूता,तीसे णं थावचाए
अनुक्रम
[६३]
cenese
Famurary.org
~209