SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ आगम (०६) [भाग-१२] “ज्ञाताधर्मकथा" - अंगसूत्र-६ (मूलं+वृत्ति:) श्रुतस्कन्ध: [१] ----------------- अध्ययनं [५], ----------------- मूलं [१२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: 2005 प्रत सूत्रांक [२] ह दीप राईसहस्साणं पज्जुन्नपामोक्खाणं अदुट्ठाणं कुमारकोडीणं संवपामोक्खाणं सहीए दुईतसाहस्सीणं वीरसेणपामोक्खाणं एकवीसाए वीरसाहस्सीर्ण महासेनपामोक्खाणं छप्पनाए बलबगसाहस्सीणं रुप्पिणीपामोक्खाणं वत्तीसाए महिलासाहस्सीणं अणंगसेणापामोक्खाणं अणेगाणं गणियासाहस्सीणं अनर्सि च बहूणं ईसरतलवर जाव सत्यवाहपभिईणं वेयङगिरिसायरपेरंतस्स य दाहिणड्डभरहस्स [य] वारवतीए नयरीए आहेबच्चं जाव पालेमाणे विहरति । (सूत्रं ५२) 'जह णमित्यादि, सर्व सुगम, नवरं 'धणवइमइनिम्माय'चि धनपतिः-वैश्रमणस्तन्मत्या निर्मापिता-निरूपिता अलकापुरी-वैश्रमणपुरी प्रमुदितप्रक्रीडिता तद्वासिजनानां प्रमुदितप्रक्रीडितखात् रैवतक:-उजयन्तः 'चकवाग'चि चक्रवाक: 'मयणसाल'ति मदनसारिका अनेकानि तदानि कटकाच-गण्डशैला यत्र स तथा, 'विअर'त्ति विवराणि च अवजाराचनिर्झरविशेषाः प्रपाताच-भृगवः प्रारभाराच-ईषदवनता गिरिदेशाः शिखराणि च-कूटानि प्रचुराणि यत्र स तथा, ततः कर्मधारयः । अप्सरोगणैः-देवसङ्घः चारणैः-जङ्गाचारणादिभिः साधुविशेष विद्याधरमिथुनच 'संविचिण्णेति संविचरित| आसेवितो यः स तथा, 'नित्यं सर्वदा 'क्षणा' उत्सवा यत्रासौ नित्यक्षणिका, केषामित्याह-दशारा' समुद्रविजयादयः। तेषु मध्ये परास्त एव वीरा-धीरपुरुषा येते तथा 'तेलोकबलवगाणं त्रैलोक्यादपि बलवन्तोऽतुलबलनेमिनाथयुक्तत्वात् ये ते | तथा ते च ते चेति तेषां। | तस्स णं बारवईए नयरीए थावच्चा णामं गाहावतिणी परिवसति अड्डा जाव अपरिभूता,तीसे णं थावचाए अनुक्रम [६३] cenese Famurary.org ~209
SR No.035012
Book TitleSavruttik Aagam Sootraani 1 Part 12 Gyatadharmkatha Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages522
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size113 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy