________________
आगम (०६)
[भाग-१२] “ज्ञाताधर्मकथा" - अंगसूत्र-६ (मूलं+वृत्ति:)
श्रुतस्कन्ध: [१] ----------------- अध्ययनं [४], ----------------- मूलं [१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [५१]
बाधां व्याबाधा वा छविच्छेद-शरीरच्छेदं, श्रान्ती-शरीरतः खित्रौ तान्ती-मनसा परितान्ती-उभयतः, 'ताए उफिट्टाए' इह एवं दृश्य 'तुरिमाए चवलाए चंडाए सिग्याए उद्भुयाए जयणाए छेयाए'त्ति तत्र उत्कृष्टा-कूर्माणां यः स्वगत्युत्कर्षः तद्बती खरितत्वं मनस औत्सुक्यात् चपलखं कायस्य चण्डवं संरम्भारम्धसात् शीघ्रखं अत एव उद्धुतलं अशेषशरीरावयवकम्पनात्, जयनीलं शेषकूर्मगतिजेतृखात् छेकलमपायपरिहारनपुण्यादिति । ज्ञातोपनयनिगमने च कण्ठये, केवलं 'आयरियउबज्झायाणं |अंतिए पाइए समाणे' इत्यत्र विहरतीति शेषो द्रष्टण्या, विशेषोपनयनमेवं कार्य-दह कर्म स्थानीयौ साधू शृगालस्थानीयौ राग-12 द्वेषौ ग्रीवापञ्चमपादचतुष्टयस्थानीयानि पश्चेन्द्रियाणि पादग्रीवाप्रसारणस्थानीयाः शब्दादिविषयेष्विन्द्रियप्रवृत्तयः शृगालप्राप्तिस्थानीयो रागद्वेषोद्भवः पादादिच्छेदकूर्ममरणस्थानीयानि रागादिजनितकर्मप्रभवानि तिर्यगनरनरकजातिभवेषु नानाविधदुःखानिश पादादिगोपनस्थानीया इन्द्रियसलीनता शृगालाग्रहणलक्षणा रागाद्यनुत्पतिः मृतगङ्गानदप्रवेशतुल्या निर्वाणप्राप्तिरिति । इह गाथा-'विसएम इंदिआई रंभता रागदोसनिम्मुका । पार्वति निवुइसुहं कुम्मुव मयंगदहसोक्खं ॥१॥ अवरे उ अणत्थपरंपरा उ पाति पापकम्मवसा । संसारसागरगया गोमाउग्गसियकुम्मोच ।। २॥" [विषयेभ्य इन्द्रियाणि रुन्धन्तो रागद्वेषविमुक्ताः। प्रागुवन्ति निवृतिसुखं कूर्म इव मृतगङ्गाहदसौख्यम् ॥१॥ अपरे त्वनर्थपरम्परास्तु प्राप्नुवन्ति पापकर्मवशाः । संसारसागर|गता गोमायुग्रस्त कूर्म इव ॥२॥] इति ज्ञातधर्मकथायां चतुर्थमध्ययनं विवरणतः समाप्तम् ॥ ४॥
दीप
अनुक्रम
[६२]
अत्र अध्ययन-४ परिसमाप्तम्
~207~